पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ |E|महतां २६३ देवं ॥ लंबूोदरं हरिणा विना योजितं ॥ २६२ कर्म कर्तुं ॥ व्यग्रा प्रणम्य महीं श्रीहरिं ययुः देवाः ॥ भर्ता स्वूलयं निरूपितं प्रययुर्मुदा स्थानं । देवानामपि लक्ष्मीं सरस्वतीं दुर्लभम् भक्त्या ॥ प्रणम्य । पुरुषोत्तमम् २६४ ॥ उवाच राधिकांश |कृष्णो वृषभानुगृहं व्रज ॥ गोपगोपीसमूहेश्च सह पूर्वनिरूपितेः ॥ २६६ ॥ अहं यास्यामि मथुरां वसुदेवालयं । पञ्चत्कंसभय! प्रिये व्याजाद्रकुलं तव सन्निधिम् ॥ २६६ ॥ राधा प्रणय श्रीकृष्णं रक्तपेकलोचना ॥ भृशं रुरोद पुरतः प्रेमविच्छेदकात73 २६७ ॥ स्थाणुस्थायं क्कचियांती गत्वागत्वा पुनःपुनः । पुनःपुनः समागत्य दर्शदर्श हरेर्मुखम् ॥ २६८ पपौ " ॥ चक्षुश्चकाराभ्यां निमेषरहिता| |सती ॥ शरत्पार्वणचंद्राभसुधापूर्ण प्रभोर्मुखम् ॥ २६९ ॥ ततः प्रदक्षिणीकृत्य सप्तधा परमेश्वरी । प्रणम्य सप्तध चैव पुनस्तस्थौ। झहरेः पुरः ॥ २७० ॥ आजग्मुरॉपिकानां च त्रिःसप्तशतकोटयः॥ आजगाम च गोपानां समूहः कोटिसंख्यक ॥२७१. गोपानां |गोपिकानां च समूहैः सह राधिका । पुनः प्रणम्य तं राधा तत्र तस्थौ च नारद ॥ २७२ ॥ त्रयस्त्रिंशद्यस्याभिगपीभिः सहज सुंदरी । गोपानां च समूहैश्च प्रणम्य प्रययौ महीम् ॥ २७३ में हारिणा योजितं स्थानं प्रजग्मुर्नदगोकुलम् । गोपीगोपगृहं ययौ ॥ २७ ॥ महीं गतायां राधायां गोपीभिः सह गोपकैः वभूव श्रीहरिः " वृषभानुगृहं राधा ॥ सद्यः पृथिवीं गमनोत्सुकः। |गोपान्गोपीश्च ॥ २७६ ॥ संभाष्य नियोज्य गन्नाथो जगाम मथुरां हरिः स्वीयकर्मणि ॥ मनोयायी ॥ २७६ ॥ । पूर्वं यद्यदपत्यं च देवकीवसुदेवयोः ॥ बभूव सद्यस्तत्कंसः पुत्रपूछे जघान ह ॥ २७७ ॥ शेषांशं सप्तमं गर्भ माययाकृष्य । गोकुले । निधाय रोहिणीगर्भ जगाम चाज्ञया हरेः ॥ २७८ ॥ इति श्रीत्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंडे नारायणनारदसंवादे पष्ठोऽध्यायः ॥६| | नारद उवाच ॥ ॥ तस्यार्ततरेकं कृष्णस्य महत्पुण्यकरं परम् ॥ व्दू जन्म महाभाग जन्ममृत्युजरापहम् १ ॥ ॥ वसुदेवः कस्य पुत्रः कस्य कन्या च देवकी ॥ को वसुर्देवकी का वा विवाहं चोभयोर्वद ॥ २ ॥ कथं जघान कंसस्तत्पुत्रपदं च दारुणः । कस्मि |न्दिने हरेर्जन्म श्रोतुमिच्छामि तत्त्वतः ॥s ॥ श्रीनारायण उवाच ॥ ॥ कश्यपो वसुदेवध देवमाता च देवकी । पूर्वपुण्यफलेनैव