पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

||स्थलस्थिता ॥ २२३ ॥ त्यजाश्वमोक्षणं राधे भ्रांतिं च निष्फलां सति ॥ विहाय शंकां निःशंकं वृषभानुगृहं व्रज ॥ २२४ ॥ झ| ङकलावत्याश्च जठरे मासानां नव सुन्दरि । वायुना पूरयित्वा च गर्भ रोधय मायया ॥ २२९॥ दशमे समनुप्राप्ते त्वमाविर्भव । छ|भूतले । स्वात्मरूपं परित्यज्य शिशुरूपं विधाय च ॥ २२६ ॥ वायुनिःसारणे काले कलावत्याः समीपतः । भूमौ विवसनीभ्यङ् पतित्वा रोदिषि ध्रुवम् ॥ २२७ ॥ अयोनिसंभवा त्वं च भविता गोकुले सति । अयोनिसंभवोऽहं च नावयोर्गर्भसंस्थितिः ॥२२८| डुभूमिसंस्पृष्टमात्रे मां. गोकुले प्रापयिष्यति । तव हेतोर्गमिष्यामि कृत्वा कंसभये छलम् ॥ २२९ ॥ यशोदामंदिरे मां च सानन्दं | कु|नन्दनंदनम् । नित्यंःद्रक्ष्यसि कल्याणि ममाशेषणपूर्वकम् ॥ २३० ॥ स्मृतिस्ते भविता काले वरेण मम राधिके ॥ स्वच्छन्दं विहरिष्यामि नित्यं वृन्दावने वने ॥ २३१ ॥ त्रिसप्तशतकोटीभिगोपीभिगोकुलं व्रज । त्रयस्त्रिंशद्वयस्यांभिः सुशीलादिभिरेव = ॐच ॥ २३२ ॥ संस्थाप्य संख्यारहिता गोपीगकुल एव च । ता आश्वस्य प्रवोधैश्च मितया च सुधागिरा ॥ २३३ ॥ अहं गोपालसँ झ|सुहृदः संस्थाप्यत्रैव राधिके वसुदेवाश्रमं पाद्यस्यामि मथुरां पुरीम् ॥ २३४ ॥ व्रजं व्रजन्तु क्रीडार्थं मम् संगे प्रियाप्रियाः ॥|खें झबल्यूघ्नां गृहे जन्म लभन्तां गोपुकोटयः ॥ २३६ ॥ इत्येवमुक्त्वा श्रीकृष्णो विरराम च नारद । उयुर्देवाश्च देव्यश्च गोपा गोप्यश्चक्रु झ|गोप्यश्च विरहज्वरकातराः । तत्र .संस्तूय श्रीकृष्णं प्रणेमुः प्रेमविह्वलाः ॥ २३८ ॥ प्राणाधिकं प्रियं कांतं राधापूर्णमनोरथम् ॥|ङ्क |त्र वे ॥ २३६ ॥ व्रजेशशेषधर्माश्च श्रीकृष्णं ते परात्पम् " शिवापद्मासरस्वत्यस्तुष्टुवुः परया मुदा ॥ २३७ ॥ भक्त्या गोपाश्रद्धे |परितुष्टोऽभवद्भक्त्या विरहज्वरकातराम् ॥ ३ २३९ ॥ साश्रुपूर्णातिदीनां च दृझा राधां भयाकुलाम्॥ प्रबोधवचनं श्रुत्यमुवाच तां हरि |” स्वयम् ॥ २४० ॥ ॥ श्रीकृष्ण उवाच ॥ प्राणाधिके महादेवि स्थिरा भव भयं त्यज ॥ यथा त्वं च तथाऽहं च का चिंता ते मयि|४ झ|स्थिते ॥ २४१ ॥ किं तु ते कथयिष्यामि किंचिदेवास्त्यमंगलम् ॥ वर्षाणां शतकं पूर्ण त्वद्विच्छेदो मया सह ॥ २४२ ॥ |४ ॐ|श्रीदामशापजन्येन कर्मभोगेन सुन्दरि । भविष्यत्येव मम च मथुरागमनं ततः ॥ २३ ॥ तत्र भारावतरणं पित्रोर्वधनमो|