पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्र. वै. क. ङस्तथा ॥ २०३ ॥ अतो निमेषविरहादात्मनोर्विक्लवं मनः ॥ प्रदग्धंसन्ततं प्राणा दहति विरहयुतौ ॥ २०३ ॥ इत्येवमुक्त्वा सा देवी|5|. खं० ४ ५ ॥ २० ॥ तत्रैव सुरसंसदि ॥ धूयोभूयो रुरोदोच्चैधृत्वा तच्चरणांबुजम् ॥ १०९ ॥ क्रोडे कृत्वा तु तां कृष्णो मुखं संमृज्य वाससा ॥ वोधयामास ॐ|विविधं सत्यं तथ्यं हितं वचः ॥ २०६ ॥ ॥ श्रीकृष्ण उवाच । आध्यात्मिकं परं योगं शोकच्छेदनकारकम् ॥ शृणु देवि प्रवक्ष्या||अ० ६ ॐ|मि योगींद्राणां च दुर्लभम् ॥ २०७ ॥ आधाराधेययोः सर्वे ब्रह्मांडं पश्य सुन्दर ॥ आधारव्यतिरेकेण नास्त्यधेयस्य संभवः । झ|॥ २०८ ॥ फलाधारं च पुष्पं च पुष्पाधारं च पल्लवम् । स्कन्धश्च पल्लवाधारः स्कन्धाधारस्तरुः स्वयम् ॥ २०९ ॥ वृक्षाधारो ॐ|gयंकुरश्च जीवशक्तिसमन्वितः । अष्टिरेकांकुराधारश्चष्टयाधारो वसुन्धरा ॥ २१० ॥ शेषो वसुन्धराधारः शेषाधारो हि कच्छपः॥ वायुश्च कच्छपाधारो वाय्वाधारोहमेव च ॥ २११ ॥ ममाधारस्वरूपा वं त्वयि तिष्ठामि सांप्रतम् । वं च शक्तिसमूहा च मूलप्रकृ| |तिरीश्वरी ॥ २१२ ॥ त्वं शरीरस्वरूपाऽसि त्रिगुणाधाररूपिणी ॥ तवात्माहं निरीहश्च चेष्टावध त्वया सह ॥ २१३ ॥ पुरुषाद्वीर्य मुत्पन्नं वीर्यात्सन्ततिरेव च ॥ तयोराधाररूपा च कामिनी प्रकृतेः कला ॥ २१८ ॥ विना देहेन कामा च । शरीरं विनात्मना॥ अप्राधान्यं च तयोर्देवि विना वाद्य कुतो भवः ॥ २१९ ॥ न कुत्राप्यावयोर्भेदो राधे संसारखीजयोः ॥ यत्रात्मा तत्र देहें च| ॐ|न भेदो विनयेन किम् ॥ २१६ ॥ यथा क्षीरे च धावल्यं दाहिका च हुताशने । भूमौ गन्धो जले शैत्यं तथा त्वयि मयि कॅस्थिते ॥ २१७ धावल्यदुग्धयोरैक्यं दाहिकानलयोर्यथा ॥ गन्धजलशैत्यानां नास्ति भेदस्तथाऽऽवयोः ॥ २१८ ॥ मया |विना वं निर्जीवा चादृश्योऽहं त्वया विना ।। त्वया विना भवं कर्तुं नालं सुन्दरि निश्चितम् ॥ २१९ ॥ विना मृदा घंटे | ॐ|कर्तुं यथा न्मूलं कुलालकः ॥ विना स्वर्ण स्वर्णकारोऽलंकारं कर्तुमक्षमः॥ २२० ॥ स्वयमात्मा यथा नित्यस्तथा त्वं प्रकृतिः छ|स्वयम् ॥ सर्वशक्तिसमायुक्ता सर्वाधारा सनातनी ॥ २२१ ॥ मम प्राणसमा लक्ष्मीर्वाणी च सर्वमंगला । त्रलेशानन्तध|॥ २० ॥ छुर्माश्च त्वं मे प्राणाधिका प्रिया ॥ २२२ ॥ समीपस्था इमे सर्वे सुरा देव्यश्च राधिके ॥ एभ्योप्यभ्यधिका नो चेत्कथं वक्षः k