पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्र. वै. क. ||माता त्वं सर्वरूपिणी ॥ स्वयंभूरसि वाणी वं लक्ष्मीनारायणोरसि ॥ १६६ ॥ मम वक्षमि दुर्गा त्वं निबोधध्यात्मकं बं० ४ ष. , ,, |सति । शिवस्य वचनं श्रुत्वा तमुवाच सुरेश्वरी॥ १६७ ॥ ॥ पार्वत्युवाच ॥ ॥ दीनबंधो कृपासिंधों तव मामकृपा कथम् । ॥ः , "१९"|5|सुचिरं तपसा लब्धो नाथस्त्वं जगतां मया ॥ १६८ ॥ माहशीं किंकरीं नाथ न परित्यक्तुमर्हसि ॥ अयोग्यमीदृशं वाक्यं मामा |$वद महेश्वर ॥ १६९ ॥ तव वाक्यं महादेव कॉरष्याम्येव पालनम् ॥ देहांतरे जन्म लब्ध्वा भजिष्यामि हरिं हर ॥ १७ ॥ इत्ययं | ॐ वचनं श्रुत्वा विरराम महेश्वरः ॥ उच्चैर्जहासाभयदः पार्वत्ये चाभयं ददौ ॥ १७१ ॥ तत्प्रतिज्ञापालनाय पार्वती जांबवद्महे ॥|| ॐ लभिष्यति जनुर्धातर्नाम जांबवती सती॥ १७२॥॥ ब्रह्मोवाच ॥ ॥ भूमौ कतिविधे भूपे संस्थिते पार्वती कथम् ॥ ललाभः भारते जन्म निंदिते भावुके गृहे ॥ १७३ ॥॥ श्रीकृष्ण उवाच । । रामावतारे त्रेतायां देवांशाश्च ययुर्महीम् । हिमालयांशो भट्टको ॐ जांबवान्नाम किंकरः ॥ १७४ ॥ रामस्य वरदानेन चिरंजीवी श्रिया युतः । कोटिसिंहबलॉधािनं विधत्ते च महाब लः ॥ १७५ ॥ पितुरंशगृहे दुर्गी जगामांशेन भूतलम् । पूर्वं पूर्वस्य वृत्तांतं कथितं शृणु मन्मुखात् ॥ १७६ ॥ सर्वेषां च सुराणां| वे वंशा गच्छतु भूतलम्॥ नृपपुत्रा मत्सहाया भविष्यंति रणे विधे॥ १७७ ॥ कमलाकलया सत्रो भवंतु नृपकन्यकाः ॥ मन्म |हिष्यो भविष्यंति सहस्राणां च पोडश॥ १७८॥ धमोंऽयमंशरूपेण पांडुपुत्रो युधिष्ठिरः । वायोरंशाद्भीमसेनः स व ह्यर्जुनः । ॐस्त्रयम्॥ १७९ ॥ नकुलः सहदेवश्च स्वर्वेद्यांशसमुद्भव॥ सूर्यांशः कर्णवीरश्च विदुरः स यमः स्वयम् ॥ १८७ ॥ दुर्योधनः कलशः समुद्रांशश्च शंतनुः । अश्वत्थामा शंकरांशो द्रोणो वर्तयंशसंभवः ॥ १८१ ॥ हुताशनांशो भगवान्धृष्टद्युम्नो महाबलः ॥ चंद्रांशोऽप्य भिमन्युश्च भीष्मश्चैव वस्त्रः ॥ १८२ ॥ वसुदेवः कश्यपांशोप्यदित्यंशा च देवकी ॥ वस्त्रंशो नंदगोपश्च यशोदा वसुका |मिनी ॥ १८३ ॥ द्रौपदी कमलांशा च यज्ञकुंडसमुद्रया ।। सुभद्रा शतरूपशा देवीगर्भर्नभया ॥१८॥ । देवा गच्छंतु पृथिवीमशेन |{॥ ३९ ॥ १ पालयिष्यामि सर्वथा-३० पा०२ वटधरः क्रियते च-३० पाए ।