पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

के गंडस्थलकपोलस्थसद्रत्नकुंडलोज्ज्वलाम् ॥ १०८ ॥ रत्नेन्द्रसाररचितवणन्मंजीररंजिताम् । मणींद्रमेखलायुक्तमध्यञ्च झदेशसुशोभिताम् ॥ १०९ ॥ सद्रत्नसारकेयूरकरकंकणभूषिताम् ॥ मंदारपुष्पमालाभिरुरस्स्थलसमुज्वलाम् ॥ ११० ॥ नितंबक छ। |ठिनश्रोणीं पीनोन्नतकुचानताम् । शरत्सुधाकराभासविनिंदास्यमनोहराम् ॥ १११ ॥ कजलोच्चलरेखाक्तशरत्पंकजलोच|| ||नाम् ॥ चंदनागुरुकस्तूरीचित्रपात्रविभूषिताम् ॥ ११२ ॥ मुक्तापंक्तिप्रभामुष्टदंतराजिविराजिताम् ॥ प्रफुल्लमालतीमालासं सक्तकबरीं वराम् ॥ ११३ ॥ पक्षद्वचंचुनासाग्रगजेंद्रमौक्तिकान्विताम् । वह्निशुद्धांशुकेनातिचलितेन समुज्वलाम्॥ ११४॥ फ| ॐ|सिंहपृष्ठसमारूढां सुताभ्यां सहितां मुदा ॥ अवरुह्य रथात्तूर्णं श्रीकृष्णं प्रणनाम च ॥ ११९ ॥ मुताभ्यां संहिता देवी ) समुवा| | स वरानना ॥ गणेशः कार्तिकेयश्च नत्वा कृष्णं परात्परम् ॥ ११६ ॥ ननाम शंकरं धर्ममनंतं कमलोद्भवम् ॥ उत्तस्थुराराते | ॐ|देवा दृष्ट्वा तौ त्रिदशेश्वरौ ॥ ११७ ॥ आशिषं च ददुर्देवा वासयामासुरंतिके । ताभ्यू सह सदालापं चक्रुर्देवा मुदान्विताः झे |झ॥ ११८ ॥ तस्थुर्देवाः सभामध्ये देवस्य पुरतो हरेः ॥ गोपा गोप्यश्च बहुशो बभूवुर्विस्मयाकुलाः ॥ ११९ ॥ उवाच कम | लां कृष्णः स्मेराननसरोरुहः ॥ त्वं गच्छ भीष्मकगृहं नानारत्नसमन्वितम् ॥ १२० ॥ वेदभ्य उदरे जन्म लभ देवि सनाञ्च तनि । तव पाणिं ग्रहीष्यामि गत्वाऽहं कुंडिनं सति ॥ १२१ ॥ ता देव्यः पार्वतीं दृङ् समुत्थाय त्वरान्विताः ।। रत्नसे |हासने रम्ये वासयामासुरीश्वरीम् ॥ १२२ ॥ विनेंद्र पार्वतीलक्ष्मीवागधिष्ठातृदेवताः ॥ तस्थुरेसने तत्र संभाष्यं च यथोचि । तम् ॥ १२३ ॥ ताश्च संभापयामासुः संप्रीत्या गोपकन्यकाः ॥ ऊचुगपालिकाः काश्चिन्मुदा तासां च संनिधौ ॥ १२e ॥ * श्रीकृष्णः पार्वतीं तत्र समुदाच जगत्पतिः॥ देवि त्वमंशरूपेण जन नंदव्रजे शुभे ॥ १२५ ॥ उदरे च यशोदायाः कल्याणीझ नंदरेतसा ॥ लभ जन्म महामाये सृष्टिसंहारकारिणि ॥ १२६ ॥ ग्रामेग्रामे च पूजां ते कारयिष्यामि भूतले ॥ कृत्वे महीतले १ कपोलाभ्याम्-३० पा० २ सहसा-३० पा० ॥