पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|जन्म लभ शो ण्हामि ॥ ॥ || नंदव्रजं व्रज ! त्वामहं बालरूपेण कमलानने ६६ वं मे प्राणाधिका राधे तव प्राणाधिकंप्यहम्॥४ ॐ|न किंचिदावयोर्भिन्नमेकांगं सर्वदैव हि ॥ ६७ ॥ श्रुत्वैवं राधिका तत्र रुरोद प्रेमविह्वला। पपौ चक्षुश्चकोराभ्यां मुखचंदं हरेर्मुने ॥६८॥|४| ॐ|जनुर्लभत गोपाश्च गोप्यश्च पृथिवीतले ।। गोपानामुत्तमानां च मंदिरे मंदिरे शुभे ॥ ६९ ॥ एतस्मिन्नंतरे सर्वे ददृशू रथमुत्तमम् । ।। ।ऽ |मणिरत्नेंद्रसारेण हीरकेण विभूषितम् ॥ ७० ॥ श्वेतचामरलक्षेण शोभितं दर्पणायुतैः ॥ सूक्ष्मकाषायवस्त्रेण वह्निशुद्धेन भूषितम् ॥ ॐ| ।। ७१ सद्रत्नकलशानां च सहत्रेण सुशोभितम् ॥ पारिजातप्रसूनानां मालाजालैर्विराजितम् ॥ ७२ ॥ पार्षदप्रवरैर्युक्तं शात छ। कुंभमयं " शुभम् । तेजःस्वरूपमतुलं शतसूर्यसमप्रभम् ॥ ७३ ॥ तत्रस्थं पुरुषं श्यामं सुन्दरं कमनीयकम् ।। शंखचक्रगदापद्मध | |पीतांबरं वरम् ॥ ७६ । किरीटिनं कुण्डलिनं वनमालाविभूषितम ॥ चंदनागुरुकस्तूरीकुङ्कमद्वचरितम् ॥ ७९ ॥ चतुर्भ ॐजं स्मेरवक्त्रं भक्तानुग्रहकातरम् । मणिरत्नेंसाराणां सारभूषणभूषितम् ।। ७६ ॥ देवीं तद्वामतो रम्यां शुक्लवर्णा मनोहराम ॥ रनालंकारशोभाढ्यां शोभितां पीतवाससा ॥ ७७ ॥ शरत्पार्वणचंद्रास्यां शरत्पंकजलोचनाम् । पक्कबिंबाधरोष्ठीं च स्मेरयु क्तां मनोहराम् ॥ ७८ ॥ वेणुवीणाभंथहस्तां भक्तानुग्रहकातराम् । विद्याधिष्ठातृदेव च ज्ञानरूपां सरस्वतीम् ॥ ७९॥ अपरां दक्षिणे रम्यां शतचंद्रसमप्रभाम् । प्रतप्तस्वर्णवर्णाभां सस्मितां सुमनोहगम् ।। ८० ॥ सद्रत्नकुण्डलाभ्यां च सुकपोलविराजि ताम् ॥ अमूल्यरत्नखचिताल्यवघेण भूषिताम् ॥ ८१ ॥ अमूल्यरत्नकेयूरकरकंकणशोभिताम् । । सद्रत्नसारमंजीरकंलशब्दस|—| मन्विताम् ॥ ८२ ॥ मणदकिंकिणीयुक्तमध्यदेशसमन्विताम् । पारिजातप्रसूनानां मालावक्षःस्थलोज्ज्वलाम् ॥ ८३ ॥ प्रफुट उमालतीमालासंयुक्तकबरीयुताम् । शरच्चंद्रप्रभामुष्णन्मुखचारुविभूषिताम् ॥ ८७ ॥ कस्तूरीविंदुसंयुक्तसिन्दरतिलकान्विताम् । सुचारुकञ्जलासक्तशरत्पंकजलोचनाम् । ॥ ८५ ॥ सहस्रदलसंसक्तलीलाकमलसंयुताम् ॥ नारायणं च पश्यंतं पश्यंतीं वक्रच क्षुषा ॥ ८६ ॥ अवरुह्य रथातुणं समीकः सहपार्षदः ॥ जगाम च सभां रम्यां गोपगोपीसमन्विताम् ॥ ८७ ॥ देवा गोप्यश्च गोपा