पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न..क. ङ्गद्यपदाधोरागभूषिताम् ॥ ११॥ अमूल्यरत्रसाराणां रशनाश्रोणिभूषिताम् ॥ हुताशनविशुद्धांशकामूल्यञ्चलितोज्ज्वलाम् ॥ १२uङ. ,, सं० . ॐ|महामणींद्रसाराणां किङ्किणीमध्यसंयुताम् । । सद्रत्रहारकेयूरकरकंकणभूषिताम् ॥ १३॥ रवेंद्रसारचितकपोलोज्ज्वलकुंडलाम् । १५ ॥ | " 2 |कणंपरि मणीन्द्राणां कर्णभूषणभूषिताम् । १४॥ ख तेंदुचंचुनासाप्रगजेंद्रमौक्तिकान्विताम् । मालतीमालया वक्रकबरीभारशोभि ||६ अ० ताम् ।। १५ ॥ मालया कौस्तुभंद्रणां वक्षःस्थलसुशोभिताम् । पारिजातप्रसूनानां मालाजालोज्ज्वलांबराम् ॥ । १६ ॥ रत्रांगुलीय- ॐनिरैः कर्णुलुिविभूषिताम् । दिव्यशंखविकाध चित्ररागविधूपितेः सूक्ष्मसूत्राक्कृतं रम्यैर्भूषितां शंखभूषणैः॥ सह्नसाकु ॥ १७॥ गुटिकाराजिसूत्रसुशोभिताम् ॥१८। प्रतप्तस्वर्णवर्णाभामाच्छाद्य चारुविग्रहाम् । । नितम्बश्रोणिललितां पीनस्तननतांबराम् ॥१९॥ ॥ इ|शषितां भूषणैः सर्वैः सौंदर्येण विक्षपितेः ॥ विस्मितास्रिदशाः सर्वे दृष्ट्वा तामीश्वरों वराम्।। तुष्टुवुस्ते सुराः सर्वे पूर्णसर्वमनोरथाः॥२०॥४ | ब्रह्मोवाच ॥ ॥ तव चरणसरोजे मन्मनर्थचरीको भ्रमतु सततमीश प्रेमभक्त्या सरोजे । भुवनविभवभोगात्तापशत्यौपधाय सुदृढसुl छ|परिपक्वां देहि भानं च दास्यम् ॥ २१ ॥॥ शंकर उवाच ॥ ॥ भवजलनिधिमनश्चित्तमीनो मदीयो भ्रमति सततमस्मिन्घोरसंसार |कूपे ॥ विषयमतिविनिंद्य सृष्टिसंहाररूपमपनय एव भक्तिं देहि पादारविंदे ॥ २२ ॥ ॥ धर्म उवाच ॥ ॥ तव निजजन साई संगमो मे मंदीश भवतु विषयबंधच्छेदने तीक्ष्णखङ्गः । तव चरणसरोजे स्थानदानैकहेतुर्जनुषि जनुपि भक्तिं देहि पादारविंदे ॥|२३ ॥ इत्येवं स्तवनं कृत्वा परिपूणैकमानसाः ॥ कामपूरस्य पुरतस्तिष्ठंतो राधिकापतेः ॥ २४ ॥ सुराणां स्तवनं श्रुत्वा तान् वाच कृपानिधिः । हितं तथ्यं च वचनं स्मेराननसरोरुहः ॥ २६ ॥॥ श्रीकृष्ण उवाच ॥ ॥ तिष्ठतागच्छत सुरा मदीया नात्र संशयः ॥ शिवाश्रयाणां कुशलं प्रष्टुं युक्तं न सांप्रतम् । ॥ २६ ॥ निधृिता भवतात्रेव का चिंता वो मयि छ झ|स्थिते ॥ स्थितोदं सर्वजीवेषु प्रत्यक्षोऽहं स्तवेन वै ॥ २७ ॥ युष्माकं र्यमभिप्रायं सर्वं जानामि निश्चितम् ॥ शुभाशुभं ||॥ १५ ॥ छ| १ पाशकश्रेणिशोभिताम् -०पा७ ' से रक्तस्त्राक्तशोभिताम्-३०पा° ३ सदैव-३०पा० । ४ यभिप्रायम्-३०पा° ।