पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

झ| पुनःपुनः ॥ एवं स्तोत्रेण तुष्टाव धमपि शंकरः स्वयम् ॥११९॥ ननाम भूयोभूयम्भ साश्रुपूर्णविलोचनः ॥ तिष्ठंतोऽपि पुनः स्तोत्रं । ॐ प्रचक्रुस्त्रिदशेश्वराः ॥ १२० ॥ व्याप्तास्तत्राश्रमे सर्वे श्रीकृष्णतेजसा मुने ॥ स्तवराजमिमं निरयं ब्रदंशधर्मभिः कृतम् ॥ १२१ ॐ पूजाकाले हरेरेवं भक्तियुक्तश्च यः पठेत् । । सुदुर्लभां दृढां भक्तिं निश्चलां लभते हरेः ॥ १२२॥ सुरासुरमुनींद्राणां दुर्लभं दास्यमेव झ्। हुँच ।। अणिमादिकसिद्धिं च सालोक्यादिचतुष्टयम् ॥ १२३ ॥ इहैव विष्णुतुल्यश्च विख्यातः पूजितो ध्रुवम् ॥ वाक्सिद्धिमंत्रसिद्झिर्छ ||भवेत्तस्य सुनिश्चितम् ॥ १२८ ॥ सर्वसौभाग्यसंयुक्तं यशसा पूरितं जगत् ॥ पुत्रश्च विद्या कविता निश्चला कमला तथा ॥ १२६४ |X|पत्नी पतिव्रता साध्वी सुशीला सुस्थिराः प्रजाः ॥ कीर्तिश्च चिरकालीना त्वंते कृष्णांतिके गतिः ॥ १२६ ॥ इति श्रीत्रह्मङ X|वैवर्ते महापुराणे श्रीकृष्णजन्मखंडे गोलोकवर्णने श्रीकृष्णस्तोत्रराजपठनंनाम पंचमोऽध्यायः ॥ ८६ ॥ ॥ ४॥ ॥ ४ ॥डू ॐ|श्रीनारायण उवाच ॥ ॥ ध्यात्वा स्तुत्वा च तिष्ठंतो देवास्ते तेजसः पुरः ॥ ददृशुस्तेजसो मध्ये शरीरं कमनीयकम् ॥ १ ॥ सजदें ॐ|लांभोदवर्णाभं सस्मितं सुमनोहरंम् । परमाद्वादकं रूपं त्रैलोक्यचित्तमोहनम् ॥ २ ॥ गंडस्थलकपोलभ्यां ज्वलन्मकर |कुण्डलम् । सद्रत्ननूपुराभ्यां च चरणांभोजराजितम् ॥ ३ ॥ वह्निशुद्धहरिद्राभामूल्यवस्त्रविराजितम् ।। मणिरत्नेंद्रसाराणां स्वेच्छा|४ |ऊ|कौतुकनिर्मितेः ॥ ९ ॥ भूषितं भूषणे रम्येस्तदृपेणैव भूषितेः । विनोदमुरलीयुक्तबिंबाधरमनोहरम् ॥ ५॥ प्रसन्नेक्षणपश्यंतं— भक्तानुग्रहकातरम् । सद्रत्नगुटिकोयुक्तकवचोरःस्थलोज्ज्वलम् ॥ ६ ॥ कौस्तुभासक्तसद्रत्नप्रदीप्ततेजसोज्ज्वलम् ॥ तत्र तेजसिद्ध |चार्वंगीं ददृशू राधिकाभिधाम् ॥ ७ ॥ पश्यंतं सस्मितं कांतं पश्यंतीं वक्रचक्षुषा ॥ मुक्तापंक्तिविनिवेकदंतपंक्तिविराजिताम् ॥|ङ, |ॐ ॥ ८ ॥ ईषदास्यप्रसन्नास्यां शरत्पंकजलोचनाम् । शरत्पार्वणचन्द्रभाविनिंदास्यमनोहराम् ॥ । ९ ॥ बंधुजीवप्रभामुद्याधरौष्ठरुङ ॐ|चिराननाम् । रणन्मंजीरयुग्मेन पादांबुजविराजिताम् ॥ १० ॥ मणींद्राणां प्रभामोषनखराजिविराजिताम् ॥ कुङ्कमाभासमाच्छा —