पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रम् ॥ ३६ ॥ गोपविंशतिलक्षाणां समूहैः परिवारितम् ॥ ते दण्डहस्तं दृष्टैव जग्मुरांतरं सुराः ॥ ३७ ॥ द्वारमेकादशास्ये चङ् डुसुचित्रं महदद्रुतम् ॥ द्वारपालं च तत्रस्थं श्रीदामानं व्रजेश्वरम्।। ८॥ राधिकापुत्रतुल्यं च पीतवस्त्रेण भूषितम् ॥ अमूल्यरत्नरचि > |तरत्नांसंहासनस्थितम् ॥ ३९ ॥ अमूल्यरत्नभूषाभिर्युषिते सुमनोहरम् ॥ चन्दनागुरुकस्तूरीकुंकुमेन विराजितम् ॥ ४ ॥ गण्ड| छ|स्थलकपोलार्दसद्रत्नकुण्डलोज्ज्वलम् ॥ सद्रत्नश्रेष्ठरचितविचित्रमुकुटोज्ज्वलम् ॥ ४१ ॥ प्रफुल्लमालतीमालाजालैः सर्वागभूषितम्। छ|कोटिगोपैः परिवृतं राजेन्द्रधिकमुज्ज्वलम् ॥ ४२ ॥ तं संभाष्य ययुर्दीरं द्वादशाल्यं सुरा मुदा ॥ अमूल्यरत्नरचितवेदिकाभिः समन्वितम् ॥ ४३ ॥ सर्वेषां दुर्लभं चित्रमदृश्यमश्रुतं मुने ॥ वन्नभित्तिस्थितं चित्रं सुन्दरं सुमनोहरम् ॥ ६४ ॥ द्वारे नियुक्ता ददृशु| |ऊर्देवा गोपांगना वराः ॥ नवंयवनसंपन्ना रत्नाभरणभूषिताः ॥ ४९ ॥ पीतवस्त्रपरीधानाः कबरीभारभूषिताः ॥ सुगंधिभालतीमालाँ हैं छ|जालैः सर्वागभूषिताः ॥ ४६ ॥ रत्नकंकणकेयूररत्ननूपुरभूषिताः ॥ रत्नकुंडलयुग्मेन गण्डस्थलविराजिताः ॥ ४७ ॥ चन्दनागुरुङ ॐ कस्तूरीकुंकुमद्वचार्चताः॥ पीनश्रोणीभरानम्र नितंबाभारपीडिताः ॥ ४८॥ गोपीनां शतकोटीनां श्रेष्ठाः प्रेष्ठा हरेरपि ॥ गोपीश्वॐ |कोटिशो दृश्वा सुरास्ते विस्मयं ययुः ॥ ४९॥ संभाष्य ता मुदा युक्ता ययुर्दीरांतरं मुने ॥ ततश्च क्रमशो विप्र त्रिषु द्वारेषु छ|तत्र वें ॥ ६० ॥ गोपांगनानां श्रेष्ठाश्च ददृशुः सुमनोहराः ॥ वराणां च वरा रम्या धन्या मान्याश्च शोभनाः ॥ ६१ ॥ सर्वाः |X ४|सोभाग्ययुक्ताश्च राधिकायाः प्रियाश्च ताः । भूषिता भूषणे रम्यैः श्रोत्रिनवयौवनाः ॥ ६२ ॥ एवं द्वारत्रयं दृष्ट्वा स्वेमा, अज्ञानाद्धताश्चतम् ॥ अदृश्यमतिरम्यं चाप्यनिरूप्यं विचक्षणैः ॥ ६३ ॥ तास्ताः संभाष्य देवास्ते विस्मिता ययुनीश्वराः । || आराधिकाभ्यंतरं द्वारं षोडशाख्यं मनोहरम् ॥ ६४ ॥ सर्वासां च प्रधानं च गोप्यं गोपांगनागरैः ॥ त्रयस्त्रिंशद्वयस्यानांE झ|निकर्वेष्टितं मुने ॥ ६६॥ तेषामनिर्वचनीयैर्नानागुणसमन्वितैः ॥ रूपयौवनसंपन्ने रत्नालंकारभूथितेः ॥ ६६ ॥ रनकंकणके ४ १ रम्य-ई० पू० ॥ २ कपयौवनसंपन–१० पा० ॥ ३ इन्नानादद्भुताभयम्-३० पा० । |