पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ के.वै. के. |मणिदण्डकरं परम् ॥ १६ ॥ रत्नसिंहासनस्थं च रनभूषणभूषितम्सुमनोहरम् ॥ (४ । पकविंशधरोधं च सस्मितं १७॥ ते संमाष्य | सं• १ . ॥ १२ ॥||ययुर्देवाः पञ्चमं द्वारमेव च ॥ वव्रभित्तिस्थितैश्चित्रविचित्रैर्मलितं परम् ॥ १८ ॥ द्वारपालं च ददृशुर्देवभानं च तत्र वै॥ चारु छ। छसिंहासनस्थं च रनभूषणभूषितम् ॥ १९ ॥ मयूरपिच्छचूडं च रणमालविभूषितम् । कदंबपुष्पसंसक्तसद्वलकुण्डलोज्ज्वलम् ॐ अ• ? क्षु | २० ॥ चंदनागरुकस्तूरीकुङ्कमद्वचर्चितम् ॥ नृपेंद्रवरतुल्ये च दशलक्षप्रजन्वितम् ॥ २१ ॥ तं वेत्रपाणिं संभाष्य ययुर्देवा|ऊ| ॐ|मुदान्विताः॥ विलक्षणं द्रषट्कं चित्रराजिविराजितम् ॥ २२ ॥ वन्नभित्तियुग्मयुक्ते पुष्पमाल्यविभूषिते ॥ द्वारे नियुक्तं ददृशुः चें कुमुरास्तं ॐशुकभागं संभाष्य ब्रजेश्वरम् ययुर्दीरं ॥ २३ च ॥ सप्तमम् नानालंकारशोभादयं ॥ नानाप्रकारचित्रं दृशलक्षप्रजान्वितम् च षइभ्यश्वतिविलक्षणम् ॥श्रीखंडप आसक्तकपोलं ॥ २६ ॥ द्वारे कुण्डलोऽचलम् नियुक्तं ददृशू ॥ २६ रनभाडें ॥ तृणं । ङ ॐहरेः प्रियम् ॥ चंदनोक्षितसर्वांगं पुष्पमालाविभूषितम् ॥ भूषितं भूषणै रम्यैर्मणिरत्नमनोहरेः ॥ २६ ॥ गोपैर्ददशलक्षेत्र हैं। |राजेंद्रमिव राजितम् ॥ रत्नसिंहासनस्थं च स्मेराननसरोरुहम् ॥ २७ ॥ तं वेत्रहते संभाष्य जग्मुर्देवेश्वरा मुदा ॥ विचि |द्ध। छत्रमष्टमं द्वारं सप्तभ्योपि विल्क्षणम् ॥ २८ ॥ दौवारिकं ते ददृशुः सुपार्श्व सुमनोहरम् ॥ सस्मितं सुन्दरवरं श्रीखण्डतिलकोज्ज्व|४ कुलम् ॥ २९ ॥ बन्धुजीवाधरोष्ठं च रत्नकुण्डलमंडितम् ॥ सर्वालंकारशोभाढ्यं रत्नदण्डधरं वरम् ॥ ३० ॥ गोपेट्टदशलक्षेश्च किशोङ |रश्च समन्वितम् । ततः शीतुं ययुर्देवा नवमे द्वारमीप्सितम् ॥ ३३ ॥ वव्रसद्रत्नरचित्तं चतुर्वेदसमन्वितम् ॥ अपूर्वचित्ररंचितुमाला — ४जालैर्विराजितम् ॥ ३२ ॥ द्वारपालं च ददृशुः सुबलं ललिताकृतिम् ॥ नानाभूषणशोभांढयं भूषणार्ह मनोहरम् ॥ ३३ ॥ वगैह्रदंखें ॐ|शलभैश्च संयुक्तं सुमनोहरम् । तं दण्डहस्ते सम्भाष्य सुरा द्वारांतरं ययुः ॥ ३६ ॥ विशिष्टं दशमद्वारं दृझा ते विस्मयं ययुः ॥|डु | |सर्वानिर्वचनीयं चाप्यदृष्टमश्रुतं मुने ॥ ३६ ॥ ददृशुर्दारपालं च सुदामानं च सुन्दरम् । अनिर्वचनीयरूपं कृष्णतुल्यं मनोह||॥ १२ ॥ १ युक्तं च- ३० पा० । २ भूषाढ्यम् -१० ५० ।३ विस्मिताः सुरा-२° पा° ।