पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्र.वे. इ. ददर्श च परितो गोपानां सर्वमाश्रमम् । गोपिकानां चापरं वा रम्यं रम्यं नवं नवम् १६७ ॥ गोलोकं निखिले दृशlछ सं० ४ . पुलकांगं ययुः सुराः । तदेव वर्तुलाकारं रम्यं धंदावनं वनम् ॥ १६८ ददृशुः शतश्रृंगं च तद्वहिर्विरजानदीम् ॥_विरजां ११ तां ययुर्देवा ददृशुः शून्यमेव च ॥ १६९ वाय्वाधारं च गोलोकं सद्रलमयमव्रतम् ॥ ईश्व रेच्छाविनिर्माणं राधिकाज्ञाडू अ० ४ नुबंधनात् ॥ १७ युक्तं सहयैः सरसां केवलं मंगलालयम् ॥ नृत्यं च ददृशुस्तत्र देवाश्च सुमनोहरम् ॥ १७१ चारुसंगीतं राधाकृष्णगुणान्वृितम् ॥ झुस्यैव गीतपीयूषं मृच्छीमापुः सुरा मुने ॥ १७२ ॥ क्षणेन चेतनां प्राप्य ते देवाः कृष्ण मानसाः ॥ ददृशुः परमाश्चर्यं स्थानेस्थाने मनोहरम् ॥ १७३ ॥ ददृशुगपिकाः सर्वा काश्चिन्मृदंग हस्ताभं काश्चिद्वीणाकरा. वराः ॥ १७३ ॥ काश्चिचामरहस्ताश्च करतालकराः पराः ॥ काश्चिखंत्रवाद्यहस्ता रत्ननूपुरशोभिताः १७९ ॥ सद्रलकिंकिणीजालशब्देन शब्दिता वराः ॥ काश्चिमस्तककुंभश्च नृत्यभेदमनोरथाः १७६ पुंवेषनायिकाः काश्चित्काश्चित्तासां च नायिकाः कृष्णवेषधराः काश्चिद्धावेषधराः पराः ॥ १७७ ॥ काश्चित्संयोगविरताः काश्चिदालिं गने रताः । क्रीडासक्ताश्च ता दृष्ट्वा सस्मिता जगदीश्वराः १७८ प्रगच्छंसः कियद्रं दृशुश्चश्रमान्बहून् । राधासखी नां गेहांश्च प्रधानानां च नारद ।। १७९ रूपेणेव गुणेनैव वेषेण यौवनेन च ॥ सौभाग्येनैव वयसा सदृशीनां च तत्र वे ॥१८ ॥ त्रयस्त्रिंशद्यस्याश्च राधिकायाश्च गोपिकाः ॥ वेषानिर्वचनीयाश्च तासां नामानि च शृणु ॥ १८१ ॥ सुशीला च शशिकला यमुना माधवी रती ॥ कबूमाला कुंती च जाह्नवी च स्वयंप्रभू १८२ चंद्रमुखी च सौवित्री गायत्री सुमुखी सुखा ॥ पद्मालया पारिजाता गौरी च सर्वमंगला १८३ ॥ कालिका कमला दुर्गा भारती च सरस्वती ॥ गंगाँ |बिका मधुमती चंपा पर्णं च सुंदरी ॥ १८९ ॥ कृष्णत्रिया सती चेव नंदिनी नंदनेति च । एताः समानाः सद्रत्नरचिता ४ ॥ ११ ॥ १ पद्मुखी सावित्री च सुधामुखी शुभा पद्भ-दं पा° ।