पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐजीवघाती गुरुद्रोही ग्रामयाजी च लुब्धकः। शवदाही शूद्रभोजी तेषां भारेण पीडिता ॥ २९॥ पूजयज्ञोपवासादिव्रतानि विविधाङ् झ|नि च ॥ येये मूढा निहतारस्तेषां भारेण पीडिता ॥ २६ ॥ सदा द्विपंति ये पापा गोविप्रसुरवैष्णवान् । हरिं हरिकथां भक्तिं तेषां ऊँ झ|भारेण पीडिता ॥ २७॥शंखदीनां च भारेण पीडिताहे यथा विधे । ततोधिकानां दैत्यानां भारेण परिपीडिता ॥ २८ ॥ इत्येवे |> ॐ |ब्रह्मा कथितं तद्रोदनं सर्वं मद्यथाया दृष्टा तामुवाच निवेदनम् कृपानिधिः । त्वया ॥ यदि ३० . ॥ सुपोल्याहं भारं तवापनेष्यामि प्रतीकारं कुरु दस्यूनामप्युपायतः प्रभो ॥ २९ ॥ इत्येवमुक्त्वा ॥ उपायतोऽपि वसुधा कार्याणि रुरोदृ च सिद्धयंत्रे मुहुर्मुहुः। ॐव वसुन्धरे ॥ ३१ ॥ कालेन भारहरणं करिष्यति मदीश्वरः ॥ मंन्यं मंगलकुम्भं च शिवलिंगं च कुंकुमम् ॥ ३२ ॥ मधुकाष्ठे चंदनं कु | च कस्तूरी तीर्थमृत्तिकाम् ।। खङ्गंडकखंडं च स्फाटिकं पद्मरागकम् ॥ ३३ ॥ इंद्रनीलं सूर्यमणिं रुद्राक्ष कुशमूलकम् ॥ शालग्राम /डू शिलां शंखं तुलस प्रतिमां जलम् ॥३४॥ शंखं प्रदीपमालां च शिलामच्यं च घंटिकाम् । निर्माल्यं चैव नैवेयं हारिद्वर्णमणिं तथा। । डुग्रंथियुक्तं यज्ञस्तं दुर्पणं श्वेतचामरम् ॥ ३६॥ गोरोचनं च मुक्तां च शुक्तिं माणिक्यमेव च ॥ पुराणसंहितां वह्नि कुर्युरं पथं तथा । ॐ|॥ ३६ ॥ रजतं कांचनं चैव प्रवालं रत्नमेव च ॥ कुशबीजं तीर्थतोयं गव्यं गोमूत्रगोमयम् ॥ ३७ ॥ त्वयि ये स्थापयिष्यंतिं|ऊँ |ङ्मूढांचैतानि सुन्दरि । पच्यंते कालमूत्रेण वर्षाणामयुतं ध्रुवम् ॥ ३८॥ ब्रह्म पृथ्वीं समाश्वास्य देवताभिस्तया सह ॥ जगामॐ |जगतां धाता कैलासं शंकरालयम् ॥ ३९ ॥ गत्वा तमाश्रमं रम्यं ददर्श शंकरं विधिः । वसन्तमक्षयवटमूले स्वसरितस्तटे ॥ १० ॥|ङ |व्याघ्रचर्मपरीधाने दक्षकन्यास्थिभूपणम् ॥ त्रिशूलपट्टिशधरं पंचची त्रिलोचनम् ॥ ४१ ।। नानासिदैः परिवृतं योगींद्रगणसेवितम् । ॐ|परितोऽप्सरसां नृत्यं पश्यंतंसस्मितं मुदा ॥ ४२ ॥ गंधर्वाणां च संगीतं श्रुतवन्तं कुतूहलात् ॥ पश्यन्तीं पार्वतीं प्रीत्या पश्यन्ते]छ । वक्रचक्षुषा ॥ ६ ३ ॥ जपन्तं पञ्चवक्रेण हरेर्नामैकमङ्गलम् मंदाकिनीपद्मवीजमालया पुलकांकितम् ॥ ८e ॥ एतस्मिन्नंतरे ब्रह्माऊ १ पूजायज्ञोपवासानां व्रतानां नियमस्य च-दcपा०। २ शंखचूडस्य-इ०पा° । ३ सनाथाहम्-३०पा० । ४ यंत्रम्-३०पा० । ६ तिष्ठंति कालसूत्रे ते -३०पा० ॥ ॐ