पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

] ५ ज. वै. क. |इं| कृष्ण इत्यक्षरद्वयम् ॥ भक्त्यानंदाश्रुपूर्णं तं पुलकांकितविग्रहम् । ॥ ६ ॥ भक्त्या सा त्रिदशैः सादं प्रणम्य चतुराननम् । सर्वे निवेझ| सं० ४ पृ. ॥ ७ ॥ |दनं चक्रे दैत्यभारादिकं मुने । साश्रुपूर्णा सपुलका तुष्टाव च रुरोद च ॥७॥ तामुवाच जगद्धता कथं स्तौपि च रोदिषि ॥ कथमा अ८ क्रुगमनं भद्रे वद भद्रे भविष्यति ॥ ८ ॥ सुस्थिरा भव कल्याणि भयं किं ते मयि स्थिते ॥ आश्वस्य पृथिवीं ब्रह्मा देवान्पप्रच्छ सादर झी ॐ|म् ॥ ९ ॥ कथमागमनं देवा युष्माकं मम सन्निधिम् ॥ ब्रह्मणो वचनं श्रुत्वा देवा ऊचुः प्रजापतिम् ॥ १०॥ भाराक्रांता च वसुधा दस्युग्रस्ता वयं प्रभो ॥ वमेव जगतां स्रष्टा शीशं नो निष्कृतिं कुरु ॥ ११ ॥ गतिस्त्वमस्या भो ब्रह्मन्निधृतिं कर्तुमर्हसि॥ पीडित छ| |येन भारेण पृथिवीयं पितामह ॥ १२ ॥ वयं तेनैव दुःखार्तास्तद्भारहरणं कुरु ॥ देवानां वचनं श्रुत्वा पप्रच्छ तां जगद्विधिः ॥ १३॥ छ|दूरीकृत्य भयं वत्से सुखं तिष्ठ ममांतिकम् । केषां भारमशक्ता त्वं सोढं पंकजलोचने ॥ १४ ॥ अपनेष्यामि तं भद्रे भवं ते भविॐ| छ|ता ध्रुवम् । तस्य सा वचनं श्रुत्वा तमुवाच स्वपीडनम् ॥ पीडिता येन येनेवं प्रसन्नवदनेक्षणा ॥ १९ ॥ ॥ क्षितिरुवाच ॥ ॥ | ४|शृणु तात प्रवक्ष्यामि स्वकीयां मानसीं व्यथाम् । विना वंधं सविश्वासं नान्यं कथितुमर्हति ॥ १६ ॥ स्त्रीजातिरबला शत्र द्रक्षणीया स्वबंधुभिः ॥ जनकस्वामिपुत्रश्च गर्हितान्यैश्च निश्चितम् ॥ १७ ॥ त्वया पृष्टा जगत्तात न लज्जा कथितुं मम ॥ङ येषां भारैः पीडिताहं भूयतां कथयामि ते ॥ १८ ॥ ये ये च ॥ तेषां महापातकि |नामशक्ता भारवाहने ॥ १९॥ स्वधर्माचारहीना ये नित्यकृत्यविवर्जिताः॥ श्रद्धहीनाश्च वेदेषु तेषां भारेण पीडिता ॥ २० ॥|ऊ। |पितृमातृगुरुस्त्रीणां पोषणं पुत्रपोष्ययोः ॥ ये न कुर्वंति तेषां च न शक्ता भारवाहने ॥ २३॥ ये मिथ्यावादिनस्तात दयासत्य |3|विवर्जिताः॥ निंदका गुरुदेवानां तेषां भारेण पीडिता ॥ २२॥ मित्रद्रोही कृतज्ञश्च मिथ्यासाध्यप्रयादकः। विश्वसनो न्यसङ्ग् ॐ हर्ता तेषां भारेण पीडिता ॥ २३ ॥ कल्याणसूक्तसा मानि हरेर्नामैकमंगलम्॥ कुर्वंति विक्रयं ये वै तेषां भारेण पीडिता ॥ २४ ॥|ङ्॥ ७ ॥ १ स्थाप्यहारी-२०५० ॥ २ युक्तनामानि -६०प०॥