पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वालकान् ॥ आजग्मुर्मुःखिताः सर्वे मातृस्थानं च बालकाः।२८। श्रुत्वा विवरणं सर्वे प्रजग्मुर्धरणीतलम् ॥ प्रणम्य चरणं मातुर्भक्ति नम्रात्ममूर्तयः ॥ २९॥ सप्तद्वीपसमुद्राश्च सप्त तस्थुर्विभागशः । कनिष्ठावृदपर्यंतं द्विगुणं द्विगुणं मुने ॥ ३ लवणेक्षुसुरा सर्पिर्दधिदुग्धजलार्णवाः । एतेषां च जलं पृथ्व्यां सस्यार्थे च भविष्यति ॥ ३१ व्याप्ताः समुद्राः सतैव सप्तद्वीपां वसुंधराम् रुरुदुबलकाः सर्वे मातृभ्रातृशुचान्विताः ॥ ३२॥ रुरोद च भृशं साध्वी पुत्रविच्छेदकातरा । मूच्छमवाप शोकेन पुत्राणां भर्तुरेव च ॥ ३३ ॥ तां शोकसागरे मग्नां विज्ञाय राधिकापतिः आजगाम पुनस्तस्याः स् ३४ ॥ दृष्ट्वा हरिं सा त छंत्याज शोकं रोदनमेव च आनंदसागरे मग्ना दृञ्च कांतं बभूव ह ॥ ३८॥ चकार श्रीहरिं क्रोडे विजहार स्मरातुरा । तां च पुत्र परित्यक्तां हारिस्तुष्टो बभूव ह ॥ ३६ ॥ वरं तस्यै ददौ प्रीत्या प्रपन्नवदनेक्षणः ॥ कांते नित्यं तव निश्चि तम् ॥ ३७ ॥ यथा राधा तत्सम त्वं भविष्यसि प्रिया मम पुत्रान्द्रक्ष्यसि नित्यं त्वं मदरस्य प्रसादतः ३८ श्रीकृष्णं वसनं विरजांतिके ॥ दृष्ट्वा राधावयस्याश्च कथयामासुरीश्वरम् ॥ ३९ ॥ श्रुत्वा रुरोप सा देवी सुष्वाप क्रोधमंदिरे ॥ एत |स्मिन्नंतरे कृष्णो जगामै राधिकांतिकम् ॥ ४ स तस्थौ राधिकाद्वारे श्रीदाम्ना सह नारद ॥ रासेश्वरी हरिं दृष्वा रुटोवाच प्रिये। पुरः ॥ ४१ ॥ मत्तो बहुतराः कांता गोलोके संति ते हरे ॥ याहि तासां सन्निधानं मया ते किं प्रयोजनम् ॥ ४२॥ विरजा प्रेयसी कांता सरिद्वपा बभूव ह ! देहं त्यक्त्वा मम भयात्तथाऽपि याहि तां प्रति ॥ ४३ ॥ तत्तीरे मंदिरं कृत्वा तिष्ठतिषु च याहि ताम् ॥ नदी बभूव सा त्वं च नदो भवितुमर्हसि ॥ ३६॥ नस्य नद्या सादं च संगमो गुणवान्भवेत् । स्वजातौ परमा प्रीतिः शयने भोजने सुखात् ॥ १९॥ देवचूडामणेः क्रीडा नद्य सदमहो बत । महाजनः स्मेरमुखः श्रुत्वा सद्यो भविष्यति ॥ १६ ॥ ये त्वां वदंति सर्वेशं ते किं जानंति तत्त्वतः ॥ भगवान्सर्वभूतात्मा नदीं संभोक्तुमिच्छति ६७ ॥ इत्युक्त्वा राधिका देवी विरराम रुष्टोवाचाप्रियं तदा-इति पाठान्तरम् मार्थ मयेरितम्-इति वा पाठः