पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४|कृष्णस्तद्वचनं श्रुत्वा बोधयामास सुंदरीम् । वक्षसि प्रेयसीं कृत्वा चकार निर्भयां च ताम् ॥ १३ ॥ महीतलं गमिष्यामि वाराहे च। अवरानने ॥ मया सार्ध भूगमनं जन्म तेपि निरूपितम् ।। १४ ॥ व्रजं गत्वा व्रजे देवि विहरिष्यामि कानने ॥ मम प्राणाधिका वंदें च भयं किं ते मयि स्थिते ।। १६॥ तामित्युक्त्वा हरिस्तत्र विरराम जगत्पतिः। अतो हेतोर्जगन्नाथो जगाम नंदगोकुलम्॥ १६॥ |ङ्| छ|किं वा तस्य भयं कंसाद्यांतकारकस्य च ॥ माया भयच्छलेनैव जगाम राधिकांतिकम् ॥ १७ ॥ विजहार तया सार्ध गोपवेषश्च ॐ|विधाय सः । सहगोपांगनाभिश्च प्रतिज्ञापालनाय च॥ १८॥ ब्रह्मणा प्रार्थितः कृष्णः समागत्य महीतलम् ॥ भारावतरणं कृत्वाडू ॐजगाम ॐ|धुना ॥ स्वालयं २० ॥ विभुः ॥ श्रीनारायण ॥ १९ ॥ ॥ उवाच नारद । उवाच एकदा ॥ राधया श्रीदाम्नः सार्ध कलइचैव गोलोके कथं श्रीहरिः वा राधया स्वयम् सह । ॥ विजहार संक्षेपात्कथितं महारण्ये निर्जनेरासमंडल पूर्व संध्यस्य कथया ३ ॥ २१ ।। राधिकासुखसंभोगाद्वुधे न स्वकं परम्।कृत्वा विहारं श्रीकृष्णस्तामपृष्टा विहाय च॥२२॥ गोपिकांविरजामन्यां शृङ्गारार्थश्च |जगाम ह ॥ छंदारण्ये च विरजा सुभगा राधिकासमा ।२३तस्या वयस्याः संय गोपीनां शतकोटयः॥ कृष्णप्राणाधिका गोपी| |धन्या मान्या च योषिताम् ॥२३॥ रत्नसिंहासनस्था सा ददर्श हरिमंतिके ॥ ददर्श श्रीहरिस्तां च शरच्चंद्रनिभाननाम्। २९॥मनोहरां हैं। छ|सस्मितां च पश्यंतीं वक्रचक्षुषा । सदा षोडशवर्षीयां प्रोद्भिन्ननवयौवनाम् ॥।२६॥ रत्नालंकारशोभाढयां भूषितां शुक्कुवाससा ॥ पुलझ ॐ|कांकितसर्वागीं कामबाणप्रपीडिताम् ॥२७ । दृष्ट्वा तां श्रीहरिस्तूर्णं विजहार तया सह ॥ पुष्पतल्पे महारण्ये निर्जने रत्रमंडपे ॥२८डू मूच्छमवाप विरजा कृष्णश्रृंगारकौतुकात् ॥ कृत्वा वक्षसि प्राणेशं कोटिकंदर्पसन्निभम्। ॥ २९ ॥ तया सक्तं श्रीहरिं च रत्नमंडपसं| ॐ|स्थितम् ॥ दृष्ट्वा च राधिकाख्यश्च चक्रुस्तां च निवेदनम् ॥ ३० ॥ तासां च वचनं श्रुत्वा सुष्वाप च चुकोप ह ॥ भृशं रुरोद साऊ |देवी रक्तपंकजलोचना ॥ ३१ ॥ ता उवाच महादेवी मां तं दर्शयितुं क्षमाः । यदि सत्यं चैत यूयं मया सार्ध प्रगच्छत ॥ ३२ ॥|४ झ|करिष्यामि फलं गोप्याः कृष्णस्य च यथोचितम् ॥ को रक्षिताऽद्य तस्याश्च मयि शान्ति प्रकुर्वति ॥ ३३ ॥ शीत्रमानयतायश्च|४ |