पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जे.वै. छ. | ङ|वगाहनात् । तेषां पापानि नश्यंति वैष्णवस्पर्शवायुना ॥ ६८॥ न हि स्थातुं शक्नुवंति पापान्येन कृतानि च ॥ ज्वलदन यथा || सं० ४ पृ. ॐ|क्षिप्रं शुष्काणि हि तृणानि च ॥ ९९॥ भक्तं वर्मनि गच्छंतं येये पश्यंति मानवाः ॥ सप्तजन्मार्जिताघानि तेषां नश्यंति निश्चित छ। || अ० २ ॥ २ ! |ऊ|म् ॥ ६०॥ ये निंदंति हृषीकेशं तद्रक्तं पुण्यरूपिणम् ।। शतजन्मार्जितं पुण्यं तेषां नश्यति निश्चितम् ।। ६१ ॥ ते पच्यंते महाघोरे || ॐ|कुंभीपाके भयानके । भक्षिताः कीटसंघेन यावच्चंद्रदिवाकरौ॥ ६२॥ तस्य दर्शनमात्रेण पुण्यं नश्यति निश्चितम् । गंगां स्नात्वा| ॐ|रविं नत्वा तदा विद्वान्विशुध्यति ॥ ६३ ॥ वैष्णवस्पर्शमात्रेण मुक्तो भवति पातकी । तस्य पापानि हंत्येवं स्वांतःस्थो मधुसूदनः। ४|॥ ६४ ॥ इत्येवं कथितो विप्र विष्णुवैष्णवयोर्गुणः। अधुना श्रीहरेर्जन्म निबोध कथयामि ते॥ ६६॥ इति श्रीब्रह्मवैवर्ते महापुराणे| उ!श्रीकृष्णजन्मखंडे नारायणनारदसंवादे विष्णुवैष्णवयोर्गुणप्रशंसाप्रस्ताववर्णनंनाम प्रथमोऽध्यायः ॥ १॥ ४ ॥ ७ ॥ ॥| छ|श्रीनारायण उवाच ॥ ॥ येन वा प्रार्थितः कृष्ण आजगाम महीतलम् ॥ यंयं विधाय भूमौ स जगाम स्वालयं विभुः ॥१॥ भारावतर: आं|णोपायं दुष्टानां च वधोधमम् । सर्वे ते कथयिष्यामि सुविचार्य विधानतः ॥२॥ अधुना गोपवेषं च गोकुलागमनं हरेः ॥ राधागो|छ। ॐ|पालिका येन निबोध कूथयामि ते ॥ ३॥ शंखचूड्वधं पूर्वं संक्षेपात्कथितं श्रुतम् । अधुना तत्सुविस्तार्य निबोध कथयामि ते|चें |ङ्॥ ९ ॥ श्रीदाम्नः कलहश्चैव बभूव राधया सह ॥ श्रीदामा शंखचूडश्च शापात्तस्या बभूव ह९॥ राधां शशाप श्रीदामा याहिउँ योनिं च मानवीम् ॥ व्रजे व्रजांगना भूत्वा विचरस्व महीतले ॥ ६। भीता श्रीदामशापात्सा "श्रीकृष्णं समुचूच ह ॥ गोपीरूपा ॐ|भविष्यामि श्रीदामा मां शशाप ह ॥ ७॥ कमुपायं करिष्यामि वद मां भयभंजन । त्वया विना कथमहं धरिष्यामि स्वजीवनमङ छ|॥ ८॥ क्षणमेकं युगशतं कालनाथ त्वया विना ॥ चक्षुर्निमेषविरहाद्भवेद्धं मनो मम ॥ ९॥ शरत्पार्वणचंद्रभं क्षुधापूणोननं तव । ४ अनाथ चक्षुश्चकोराभ्यां पिबाम्यहमहर्निशम् ॥ १० ॥ त्वमात्मा मे मनः प्राणा देहमात्रं वहाम्यहम् ॥ दृष्टिशक्तिश्च चक्षुस्त्वं जीवनं|४|। २ ।। झ|परमं धनम् ॥ ११ ॥ स्वप्ने ज्ञाने त्वयि मनः स्मरामि त्वत्पदांबुजम् ॥ तव दास्यं विना नाथ न जीवामि क्षणं विभो ॥ १२॥|ङ्क