पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वे. वे. क.छ| Iध पत्रम् अध्यायः लोकाः पत्रम् अध्यायः विषयः रोकाः ॥ ४ ॥४ छ३२७ | १०२ रामणयोर्विद्याभ्यासार्थसांदीपनियुरुगृहगमनम् तत्रगुरुणा दिनतः शतानंदत्यासन्मानः तद्वचनरुष्टस्य रूक्मिणः। तत्पान्या च कृता कृष्णस्तुतिः, ततोऽधीतसकलविद्याभ्यां पितरंप्रति शिशुपालाय कन्या देयेनि चित्रकृष्णभर्मनपूर्वकं रामकृष्णाभ्यां कृतं गुरुदक्षिणादानंसदारन्यखांदीपनैर्गा वचनम् सर्वमामंत्रणपत्रिकाप्रेपषम छादनार्थं भीमकेण कगमनं च ३३ डायाननगमकुणप्रमेनानां | इंडिनयात्रार्ध सन्नन च। ॐ २२८ ॥ १०३ गुरुगृहान्मथुरागमनोत्तरं गोपवेषत्यागपूर्वकं गृहीततृपवेषस्य | कृष्णस्य सन्निर्थे मृतिमात्रतः सुदर्शन, गरुड, विश्व | २३४ | १०६ समय एव रेवतीबद्धरामयोंबिवाहतनमपरिचाग्यहान्य कर्म, समुद्रणामा गमन्म, समुदं प्रति द्वारकानगरार्थस्य कंडिनपुरांतिके गमनम्, नगमनकुपितानां महा लयाचना, अरकांनिर्मातुं विश्वकर्माणं प्रत्याहा,द्वारकापूरं स्वशिशुपालानां कृष्णोपहामरूपं वचनं च ..... ३७ ॥ कीहगुणविशिष्टं कर्तव्यं तद्विश्वकर्मणे कधनम् विश्वकर्म प्रश्नतः कृष्णेन गृहादिनिर्माणशनिरूपणं य ... ८१ २३५ | १२५ |दुपहासवचनमयेन बलभद्रेण रुक्मिशाल्वादिदुष्टानां मही- नम् शतानंदेन पुरप्रबोशितानां सकुणवरयात्रिकाणां भीम | २३ | १०४ द्वारादर्शनार्थं ब्रह्मादिदेवानामागमनम् द्वारकावर्णनम् श्रीक केण कृतो वासोग़दानादिना सत्कारःवसुदेवभीमयोर्देव- व्यैच्छाचलेनोग्रसेनादियादवानां तथा देवमुनिसिद्धर्षित्पन कप्रतिष्ठादिकृत्यम् विवाहमंडपे श्रीकृष्णागमनम् मंडपवर्णः । राणां द्वारकानिफ्टवटमूलेऽकर्माप्राप्तिः, द्वारकाप्रवेशार्थ नम् कृष्णद्वाहदर्शनार्थमागतान प्राणाहून प्रति गतः कृष्णप्रसेनयोः संभाषणम् कृष्णाज्ञया द्वारकाप्रवेशतनु बनात्मकं भीष्मवचनम् भीमकृतं श्रीकृष्णस्तोत्रं च .. १२१ |” प्रसेनाभिषेकोत्सव ... ... ... ... ९९ आ| २३२ | १८५ शक्मिप्युदाहाख्यानम्-तत्र-कक्मिणीyर्यप्रशंसा, भीष्म २३७ | १०८ श्रीकृष्णाय कन्यादानविधिना रूक्मिणीसमर्पणम ... .. १४ कस्य सुतमत्रिपुरोहिताद्दिजनानप्राति. संक्मिण्यर्थ बरब २३८ ॥ १०९ कन्यादानन्तरं रुक्मिणीमात्रादिभिः कृतो वधूवरयोः मुखेष ॥ ४ ॥ रणप्रश्नः रूक्मिणीश्रीकृष्णाय देयेति तन्महत्त्ववर्णनपूर्वकं करणदिमंगटोत्सवःश्रीकृष्णंप्रतेि पार्वतोमरम्मतीतोषा शतानंदस्य वचनम् तद्वननुष्ठेन भीष्मकेण कृतो भूरना मुद्रादिदेवर्षिस्त्रीणामुपहासवचनानि, सर्वेभ्यो भीजन , ।