पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवलोके कस्तवंद्रियनिग्रहः । यदि तद्रते दैवात्कामिनी समुपस्थिता ॥ ६२ ॥ स्वयं रहसि कामार्ता-न सा स्याज्या जितेंद्रियः ॥ त्यक्त्वा परत्र नरकं व्रजेदतिविडंबितः ॥ ६३ ॥ भवेदेव हि दुःखार्ता शापं दयाच तं ध्रुवम् ॥ विहाय स्वकलत्रं च यो भृति परस्रियम् ॥ ५७ लोभात्कामसुखाद्वापि सोऽधमो नात्र संशयः ॥ पातयित्वा स च पतेदश ॥६९॥ त्यक्त्वा स्वस्वामिनं या च परं गच्छति कामतः ॥ न पुमान्न च वेश्या च कुलस्त्री तत्र दुष्यति ॥ |॥९६ ॥ उपायेन च या साध्यं करोति परपूरुषम् ॥ तिष्ठत्येवांधकूपे सा यावच्चंद्रदिवाकरौ ॥ ६७ ॥ स्वर्वेश्या च दिवं| याति सततं कुलधर्मतः ॥ ध्रुवं भवेत्सोपगंधी तस्या अप्यवमानतः क्षणं तिष्ठ जगन्नाथ पापिनश्च भवार्णवे ॥ ६९॥ एतस्मिन्नंतरे कश्चिदाजगाम हरेः पुरः ॥ द्वारपालः शीघ्रगामीत्युवाच नत|हैं। कंधरः ॥ ६० ॥ ॥ द्वारपाल उवाच । अन्यत्रझांडाधिपतिन्द्रा दशमुखः स्वयम् ॥ द्वारे तिष्ठन्महाभक्तस्त्वां द्रष्ठं स्वयमा गतः ॥ ६१ ॥ द्वारपालँवचः श्रुत्वा स चैनुमतिं ददौ ॥ द्वारपालाक्षया अदा तुष्टावाग्त्य भक्तितः ॥ ६२॥ स्तोत्रेरतेिविचित्रेश्चक्षु चतुर्वेऽधुतैरहो । स्तृत्वोवासाज्ञया विष्णोः कृत्वा पधाच्चतुर्मुखम् ॥ ६३ ॥ नारायणो द्वारपालानित्युवाच चतुर्धजान् ॥ आगेडू |तुकं जनमपि प्रवेशयत सादरम् ॥ ६४ ॥ एतस्मिन्नंतरे तत्र वृन्दावनविनोदिनि । आजगामात्प्रिणतो ब्रह्मा शतमुखः स्वपम् ॥|ऊ| ॥ ६ दिव्यैः स्तोत्रेश्च तुष्टाव. निगूढमतिसुन्दरैः ॥ स्तुत्वोवास वरैः स्तोत्रेः सर्वेषामश्रुतेरहो ॥ ६६ ॥ तदनन्तरयोरग्रे भक्त्या |शतमुखः स्वयम् ॥ जगद्विधौ सभायां च तत्र तिष्ठति तत्क्षणे ॥ ६७ ॥ ब्रह्मा हरेः पुरः ॥ श्रीमान्भक्त्या नम्रात्मकंधरं ॥ ६८ ॥ स्तुत्वोवास वरैः स्तोत्रैः सर्वेषामधृतैरहो । तं च पप्रच्छ सर्वेषां ब्रह्मांडानां च ब्रह्मणाम्॥४ A ६९ वार्ता विषयिणां चैवं सुराणां च क्रमेण च । चतुर्मुखस्य तान्दृष्ट्वा दर्पभंगो बभूव ह ॥ ७० ॥ आत्मानं विष्णुसहशे अन्य आनयवर्षतः अन्यान्न दर्शयामास ब्रह्मांडस्थान्विषीन्हरिः ॥ ७१ ॥ हृञ्च च कृपया तत्र मृततुल्ये चतुर्मुखम् । यावंति गात्रलो|