पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
341
हेतुसरः (१०४)

अथ हेतुसरः (१०४)


साकं हेतुमता हेतुरुक्तश्चेद्धेतुरीरितः ।

 कार्यस्य कारणेन सह वर्णनं हेत्वलंकार इत्यर्थः । अयं जयदेवेन चन्द्रालोके तृतीयमयूखे कार्यनाम्ना काव्यलक्षणतया व्यवहृतः । यथा--

कार्यं फलोपलम्भश्चेद्व्यापाराद्वस्तुतोऽथवा । असावुदेति शीतांशुर्मानच्छेदाय सुभ्रुवाम् ॥

इति । दीक्षितैस्तु अयमपि चमत्कारितयाऽलंकारेषु परिगणितः ॥

 यथा--

 परिपालनाय जगतामवतारस्तव न चात्र संदेहः । मत्पालनाय चिरयसि कस्मादिति मे रमेश संदेहः ॥ १९९० ॥

 अत्र जगत्परिपालनावतारयोः कार्यकारणयोस्सहवर्णनम्॥

 यथावा--

 मरकतकं फणिशिखरिणि किमपि तदमराद्यतां प्रपद्य तराम् । भुवनमधःकृतपङ्कं विरचयितुं कतकतामहोधते ॥ १९९१ ॥

 फणिशिखरिणि किमपि तत् लोकोत्तरमिति यावत् । मरकतकं गारुत्मतं अमराद्यतां देवोत्तमत्वं श्रीनिवासत्वमित्यर्थः । भुवनं विष्टपं सलिलं च अधःकृतः अधोभागं नीतः तिरस्कृ