पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
168
अलङ्कारमणिहारे

त्कारी । अत्रापि भगवत्कटाक्षप्रभावरूपगुणेन कुलीरस्यापि कुलीननरत्वरूपगुणाधानम् । श्लेषसंकीर्णत्वं चमत्कारविशेषश्च पूर्ववदेव । संभावनागर्भितत्वं तु विशेषः ॥

 यथावा--

 त्वत्तो बहुप्रसादस्सारहितत्वाद्बहुप्रदश्च पुमान् । चातुर्वर्ण्यश्लाघ्यो भवेत्स्वयं जननि दान्तिमत्त्वमयन् ॥ १६९१ ॥

 हे जननि! स्वयं दान्तिमतो भावः दान्तिमत्त्वं दान्ततां अयन् प्राप्नुवन् । पक्षे दकारः अन्तिमो यस्य तस्य भावं अयन् पुमान् पुरुषः इदं विशेषणं बहुप्रसाद इत्यस्य । त्वत्तः त्वदनुग्रहादिति यावत् । बहुप्रसादः त्वत्कृपाकृतबहुप्रसादविषयस्सन्नित्यर्थः । सारश्चासौ हितश्च सारहितः तस्य भावं सारहितत्वं तस्मात् अर्थिनामुत्तमहितत्वं प्राप्येत्यर्थः । ल्यब्लोपे पञ्चमी । यद्वा त्वत्तः त्वत्कटाक्षादिति यावत् । बहुः प्रसादः प्रसन्नता यस्य स तथोक्तः । अयं हि ‘यद्दातुस्सौम्यता सेयं पूर्णेन्दोरकलङ्कता’ इत्युक्तो दातुर्महान् गुणः, अत एव सारहितत्वात् उक्त एवार्थः। बहुप्रदः स्थूललक्षो भूत्वा । पक्षे बहुप्रसादशब्दः सारहितत्वं सावर्णराहित्यं प्राप्य बहुप्रद इति निष्पद्यत इत्यर्थः । अतएव चातुर्वर्ण्येन ब्राह्मणादिवर्णचतुष्टयेन श्लाघ्यो भवेत् । पक्षे पञ्चवर्णात्मको बहुप्रसादशब्दस्सावर्णराहित्ये चतुर्वर्णत्वेनैव श्लाध्यो भवेदित्यर्थः । प्राथमिकार्थपक्षे चत्वारो वर्णाश्चातुर्वर्ण्यमिति विग्रहः ‘चतुवर्णादीनां स्वार्थै’ इति स्वार्थे ष्यञ् । द्वितीयस्मिन् पक्षे तु चत्वारो वर्णा यस्येति बहुव्रीहिः । ततः