पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
151
संभावनसरः (६६)

मधुराद्युत्तमरसः यस्य स तथोक्तः । तस्य भावः तत्त्वं केनापि श्लाघ्येन विधुरतया अभोग्य इति भावः ॥

रसस्स्वादे जले वीर्ये शृङ्गारादौ विषे द्रवे ।
भोगे रोगे देहधातौ तिक्तादौ पारदेऽपिच ॥

 इति हेमः । मकरन्दः उक्तिविशेषणमहिम्ना क्षुद्रतमयत्किंचित्पुष्परस इति लभ्यते । त्वद्वाचः रसं आस्वादं ईप्सेद्यदि अग्रे उत्तरस्मिन् काले मालक्ष्यः यादृच्छिकादिसुकृतपरिपाकवशेन लक्ष्मीकटाक्षविषयस्सन् माकन्दतां सहकारफलतां ‘माकन्दस्सहकारेऽपि’ इति हेममेदिन्यौ । मां श्रियं कन्दति आह्वयति स्वरक्षणार्थमिति माकन्दः । तत्तां लक्ष्मीशिशुतामिति च गम्यते । कदिधातोराह्वानार्थकात्कर्मण्यण् । विन्दतु । तदा सफलत्वं स्वाभीप्सितत्वद्वाग्रसरूपफलसहितत्वं तद्भाक्त्वमित्यर्थः । इयात् । ईदृशमाकन्दजन्मपरिग्रहे सत्येव माधवस्य तव वाग्रसं विन्देत । नतूक्तमकरन्दरूपेण स्वात्मनेति भावः । पक्षे स्वस्य आदिः आद्यः यः मः मकारः तद्विधुरः । सतो भावः सत्त्वं रस्य सत्त्वं रसत्त्वं तद्भजतीति रसत्त्वभाक् । स न भवतीत्यरससत्त्वभाक् । मकाररेफशून्य इति विशेषणद्वयाभिप्रायः । मकरन्दः मकरन्दशब्दः कन्द इति निषन्नस्सन्निति भावः । अग्रे आदौ माः मावर्णः तेन लक्ष्यः दृश्यस्सन् । माकन्द इति निष्पन्नः । सः फलत्वं इति छेदः । सः माकन्दशब्दः फलतां फलवाचकतामिति यावत् । इयात् । अत्र मकरन्दस्य माकन्दत्वसंभावनं भगवद्वाग्रसलाभरूपफलवत्तासंभावनस्य साधनम् । शब्दार्थतादात्म्यभित्तिकश्लेषमूलकाभेदाध्यवसायोज्जीवितमिति ध्येयम् ॥

इत्यलंकारमणिहारे संभावनसरः षट्षष्टितमः.