पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
134
अलङ्कारमणिहारे

 अत्रापि पूर्ववदेवाप्रकृतस्य सामान्यस्य प्रकृतेन विशेषेण समर्थनं, श्लेषसंकीर्णत्वं तु विशेषः ॥

 यथावा--

 ऋद्धिमतामेवाशा महती यन्नन्दमन्दिरे निवसन् । पीताम्बरोऽपि भगवान् बत पाटच्चरदशामुपादत्त ॥ १६३४ ॥

 पटच्चरस्येयं पाटच्चरी तां जीर्णवस्त्रसंबन्धिनीं दशां अञ्चलं, पक्षे पाटच्चरस्य चोरस्य दशां अवस्थां उपादत्त दधिनवनीतादिचौर्यलीलाया दर्शितत्वादिति भावः । ‘पटच्चरं जीर्णवस्त्रंं । प्रतिरोधिपरांस्कन्दिपाटच्चरमलिम्लुचाः' इति चामरः । ‘वर्त्यवस्थांशुकान्तेषु दशा’ इति रत्नमाला ॥

 सामान्यस्य विशेषेण वैधर्म्येण समर्थनं यथा--

 शरणगमीश भवदृक्करुणात्मा न त्यजेन्निहीनमपि । विनिधायोत्सङ्गे स्वे विधुः कुरङ्गं श्रितं हि लालयति ॥ १६३५ ॥

 अत्र पूर्वार्धोदीरितस्य सामान्यस्य प्रकृतस्याप्रकृतेन विशेषेण वैधर्म्येण समर्थनम् ॥

 यथावा--

 यो हि निसर्गाच्छ्रेयान् स जगति मूर्धन्यतां स्वयं भजते । कमिह पुरस्कुर्वंस्त्वं मूर्धन्याकारभाग्भवसि कृष्ण ॥ १६३६ ॥