पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
137
अर्थान्तरन्याससरः (६३)

ब्रह्मणि श्रीनिवासे' इति भवत इव तस्यापि श्रीनिवासत्वप्रसिद्धेः । तथाच तन्मन्त्रवर्णः ‘श्रीवत्साय श्रीनिवासाय नमः' इति । लक्ष्मीनिवासस्थानत्वादेव हि तस्य श्रीनिवासत्वव्यवहारः । यः पदार्थः तव हृद्यः हृदयप्रियः वक्षसि भवश्च । सुलक्षणत्वं शोभनानि लक्षणानि ‘शङ्खचक्रोर्ध्वपुण्ड्रादिचिह्नैः प्रियतमैर्हरेः’ इत्युक्तानि चिह्नानि यस्य स तथोक्तः । पक्षे शोभनं च तल्लक्षणं च तत्त्वं इयात् । सः सहाञ्चतीति सध्र्यङ् । श्रियस्सध्र्यज् श्रीसहचारी भवति । भगवन्मनःप्रियश्शुभलक्षणश्च चेतनरूपः पदार्थः अपरित्यक्तज्ञानैश्वर्यादिसमृद्धिर्भवतीति भगवद्वक्षस्यवस्थितश्चिह्नरूपः पदार्थः नित्यं श्रिया सहैव वसतीति च निगळितोऽर्थः ॥

 तयोरप्रकृतयोरप्ययं दृश्यते । यथा--

 शुभकृच्छ्रेयो विन्देत्त्वद्वच इव सरलसारतामाप्तुम् । तप्त्वाऽधश्शीर्षं यद्रसालरस एव सरलसारोऽभूत् ॥ १६४१ ॥

 शुभकृत् शुभकारी श्रेयः विन्देत् । ‘शुभकृच्छुभमाप्नोति' इत्युक्तेरिति भावः । रसालरसः इक्षुरसः माकन्दरसो वा । त्वद्वच इव सरलसारतां उदाररसतां आप्तुं अधश्शीर्षं तप्त्वा सरलसार एव अभूत् । रसालरसशब्दस्य विलोमतया पठने तथा निष्पत्तेरिति भावः । अत्र समर्थ्यसमर्थकयोर्द्वयोरप्यप्रकृतत्वम् ॥

 अस्मिन्नलंकारे समर्थ्यसमर्थकभाव आर्थश्शब्दश्चालंकारताप्रयोजकः । न तु काव्यलिङ्गे हेतुहेतुमद्भाव इवार्थ एव । हि यत् यस्मात् इत्यादेः प्रतिपादकस्याभावे आर्थ: । स च ‘असमर्थो यः कार्येष्वपेक्षते स परमन्यसाहाय्यम्' इत्यादौ । तत्सत्त्वे शाब्दः । सोऽपि ‘न विशति हि महोदारः ।

 ALANKARA__III.
18