पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
112
अलङ्कारमणिहारे

 अत्र भगवत्या जगज्जनन्या मौग्ध्योपपादने तिङन्तार्थस्य वितरणस्य सुबन्तार्थविशेषितस्य तस्यैव विविधविभववितरणात्मनो वा असामर्थ्याज्जगदादिद्रोग्धृत्वरूपपूर्ववाक्यार्थविशेषितं वितरणं हेतुः । विशेषणत्वं च संप्रदाने विशेषणत्वात्परंपरया बोध्यमिति ॥

 इदं सर्वमपि प्राचीनालंकारिककल्पितपदार्थवाक्यार्थरूपप्रभेदस्यैव प्रकारान्तरेण कथनं व्युत्पत्तिवैचित्र्यप्रदर्शनायैवेति ध्येयम् । अत्र रसगङ्गाधरकारः-- "काव्यलिङ्गं नालंकारः, कविप्रतिभानिर्मितत्वप्रयुक्तचमत्कारविशेषात्मकविच्छित्तिविरहात् हेतुहेतुमद्भावस्य लोकसिद्धत्वात्, श्लेषादिसंमिश्रणजन्यस्तु चमत्कारः श्लेषप्रयुक्तत्वात्तदंशस्यैवालंकारतां कल्पयति न तु काव्यलिङ्गस्य । तत्प्रयोज्यकचमत्कारान्तरविरहात्" इति । अत्र वदन्ति-- नेदं युक्तं, लौकिकत्वेऽपि कविप्रतिभामात्रगम्यतया चमत्काराधायकत्वात् 'इमं तं मामम्ब त्वमथ करुणाक्रान्तहृदये पुनाना सर्वेषामघमथनदर्पं दलयसि’ इत्येतदीयहेतुहेतुमद्भावस्य लोकसिद्धत्वाभावाच्च । न हि ‘सुखालोकोच्छेदिनि मोक्षनामनि महामोहे’ इत्यादौ सुखालोकोच्छेदादीनां महामोहतादात्म्यादिहेतुत्वं क्वचित्सिद्धम् । किंच एवमप्युपमादेरप्यलंकारता न स्यात् । सादृश्यस्य वास्तवत्वेन कविप्रतिभाकल्तितत्वविरहात् । न च तत्राप्युपमाप्रयोजकसाधारणधर्माभेदांशे तत्कल्पितत्वमेवेति वाच्यं, रमणीयत्वादिनिमित्तधर्मस्यापि लोकप्रसिद्धत्वात् चमत्कारस्य लौकिकस्याप्यलंकारत्वे बाधकाभावात् । अन्यथा सर्वालंकारोच्छेदापत्तेश्चेति ॥

इत्यलंकारमणिहारे काव्यलिङ्गसरो द्विषष्टितमः.