पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
299
युक्तिसरः (९३)

अथ युक्तिसरः (९३)


युक्तिस्स्यान्मर्मणो गुप्त्यै क्रियया परवञ्चनम् ॥

 केनचिद्व्यापारेण स्वाभिप्रायनिगूहनाय यत्परस्य वञ्चनं स युक्तिर्नामालंकारः । अयमपि दीक्षितोपज्ञम् । यद्यप्ययमलंकारो जयदेवेन चन्द्रालोके अलंकारप्रकरणे न लक्षितः, तथाऽपि काव्यलक्षणनिरूपणपरे तृतीयमयूखे काव्यलक्षणेष्वेकतमत्वेन युक्तिर्निरूपिता--

युक्तिर्विशेषसिद्धिश्चेद्विचित्रार्थान्तरान्वयात् ।
नवस्त्वं नीरदः कोऽपि स्वर्णं वर्षसि यन्मुहुः ॥

इति । दीक्षितैस्तु युक्तिरन्यधैव लक्षिता--

 "युक्तिः परातिसंधानं क्रियया मर्मगुप्तये" ।

इति ॥

 यथा--

 गोष्ठे कृतसंकेता गोविन्दाश्लेषकुतुकिनी सायम् । गोपी काऽपि स्वजनादुत्तस्थौ दामनीमुपादाय ॥ १९०५ ॥

 उत्तस्थावित्यत्र उत्पूर्वकत्वेऽपि तिष्ठतेरूर्ध्वकर्मत्वेन न तङ् । दामनीं पशुरज्जुम् । अत्र दामन्यादानपूर्वकोत्थानक्रियया सायं गोवत्ससंदानार्थोत्थानभ्रमजननेन गोविन्दाश्लेषौत्सुक्यरूपमर्मगोपनेन स्वजनवञ्चनं विवक्षितम् । इदं वर्तिष्यमाणगोपनम् ॥

 वृत्तगोपनं यथा--

 काऽपि क्षतरदवसना गोपकुमारेण गोपबिम्बो