पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
303
छेकोक्तिसरः (९५)

 यथावा--

 समितौ सतां निविशतां न तावता त्वत्कथां खलो गायेत् । लोकेश किंनु काकः पञ्जरनिहितोऽपि पञ्चमं ब्रूयात् ॥ १९१२ ॥

 यथावा--

 त्वयि सर्वेऽप्युपचारा वन्ध्यास्स्युर्देवतान्तरासङ्गे । एकस्मिन् स्वैरत्वे नाथ सहस्रं व्रतानि नश्यन्ति ॥ १९१३ ॥

 यथावा--

 प्राक्त्वदनुग्रहहानादधुनाऽपि तवात्यनुग्रहविधानात् । अभजामाकिंचनतामेवंच पृथाभुवां न किल राज्यम् ॥ १९१४ ॥

 प्राक् अकिंचनतां दरिद्रतां अधुना अकिंचनतां उपायान्तरविधुरतां अभजाम । एवंच ऐहिकश्रीरस्माकं दवीयसीति बिम्बमनादृत्य एवंचेत्यादिप्रतिबिम्बवर्णनात् ललितोज्जीवितेयम् । पूर्वोदाहरणेषूपमानिदर्शनाद्युज्जीवितत्वं द्रष्टव्यं बुद्धिमद्भिः । एषु सर्वेष्वपि पद्येषु तत्तद्देशीयलोकप्रवादानुकृतिः ॥

इत्यलंकारमणिहारे लोकोक्तिसरश्चतुर्नवतितमः.


अथ छेकोक्तिसरः (९५)


स्याच्चेल्लोकोक्तिरन्स्यार्थगर्भा छेकोक्तिरिष्यते ।