पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
305
वक्रोक्तिसरः (९६)

अथ वक्रोक्तिसरः (९६)


अन्याभिप्रायकान्योक्तमन्यथाऽन्येन योज्यते ।
श्लेषेण यदि काक्वा वा सा वक्रोक्तिरितीर्यते ॥

 यत्र अन्याभिप्रायकपुरुषान्तरोक्तस्यान्येनान्यथा यद्योजनं तदनुकूलोक्तिर्वक्रोक्तिरित्यर्थः । सा च द्विधा, श्लेषेण काक्वा वा अन्यथा योजनात् ॥

 तत्र श्लेषेण यथा--

 न क्रोधः कार्योऽम्बुधिसुते त्वया नाहमम्बुधिः कस्मात् । नक्रमधः कुर्यामिति गिरा हरिं जयति मोहयन्ती श्रीः ॥ १९२२ ॥

 अत्र क्रोधो न कार्य इत्यभिप्रायेणोक्तस्य भगवद्वाक्यस्य नक्रः अधःकार्य इति भगवत्या श्रिया श्लेषेणार्थान्तरं कल्पितम् ॥

 यथावा--

 नयनाब्जं न्यस्येर्मयि न नयाम्यब्जं स एष तव हस्ते । इति वचसा निजदयितं विमोहयन्ती रमा तनोतु शुभम् ॥ १९२३ ॥

 अत्र नयनाब्जं मयि न्यस्येः कटाक्षं निक्षिपेरिति भगवतोऽभ्यर्थनवचनस्य नय न अब्जमिति पदच्छेदन न नयाम्यब्जं किन्तु स एषः अब्जः शङ्खः तव हस्त एवास्त इत्यर्थान्तरपरिकल्पनम् ॥

 ALANKARA__III.
39