पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/११८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
106
अलङ्कारमणिहारे

यत्वे यस्य रमां दयिततमां तनयं प्रतिलोमतत्पदार्थं चेत्युभौ हेतुतया निबद्धौ ॥

 क्वचित्परस्परविरुद्धयोर्द्वयोः क्रमादुभौ हेतुभावमश्नुवाते ।

 यथावा--

 श्रुतनक्राक्रान्तद्विपदीननिनादो हरे भवानथ च । प्रविमृष्टतदैकान्त्यः खेदं मोदं च युगपदगात् ॥ १५९० ॥

 हरे! इति संबोधनं गजेन्द्रमोक्षार्थगृहीतावतारत्वज्ञापनाय । ऐकान्त्यं भगवत्येकस्मिन्नेव अन्तः शरण्यत्वेन निश्चयो यस्य स एकान्तः तस्य भावः ऐकान्त्यं, एकश्चासावन्तश्च एकान्तः सोऽस्यास्तीत्येकान्ती तस्य भाव इति वा । तत् प्रविमृष्टं सम्यग्विचारितं येन स तथोक्तः । अत्र भगवतः युगपत्खेदमोदयोः परस्परविरुद्धयोः क्रमात् नक्राक्रान्तगजेन्द्रार्तनिनादश्रवणं तदीयैकान्त्यविमर्शनं चेत्युभौ पदार्थौ हेतुतया निबद्धौ ॥

 क्वचित्परस्परविरुद्धयोरुभयोस्समर्थनीययोरेक एव हेतुः ।

 यथावा--

 आकाङ्क्षितावलोकं लोकाधीशं चिराद्विलोकितवान् । निर्वेदं खर्वेतरमविन्दमप्यहममन्दमानन्दम् ॥ १५९१ ॥

 अपेक्षितदर्शनं सर्वलोकेश्वरं श्रीनिवासं चिराय पश्यतो मम इयन्तमपि समयं वृथैव ईदृशदिव्यमङ्गळविग्रहनिर्वर्णनं नाघटतेति