पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/११५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
103
काव्यलिङ्गसरः (६२)

 भगवान् बहुप्रसादस्सन् विनताय विपुलां संपदं वितरति । नित्यश्रीः अयं रसान्वितः अनुग्रहान्वितश्चेत् कथमिव बहुप्रदो न स्यात् श्रीसमृद्धिमत्त्वे अनुग्रहशालित्वे च विनताय बहुप्रदानं नाश्चर्यमिति भावः । पक्षे बहुप्रसादशब्दः नित्यश्रीः असान्वित इति छेदः । असान्वितः सा इत्याकारकवर्णहीनश्चेत् बहुप्रद इत्येव श्रूयत इत्यर्थः । अत्र विनतोद्देश्यकविपुलसंपत्प्रदानरूपवाक्यार्थो बहुप्रसाद इति पदार्थेन ननुकथमिवेत्युत्तरवाक्यार्थेन च समर्थ्यत इति विशेषः । उत्तरवाक्यार्थेऽपि नित्यश्रीः रसान्वित इति पदार्थाभ्यां बहुप्रदत्वं समर्थ्यत इत्यपरोऽपि विशेषः । चमत्कृतिविशेषस्तु स्फुट एव ॥

 क्वचित्समर्थनीयार्थसमथनार्थे वाक्यार्थे पदार्थो हेतुः ।

 यथा--

 विषयचलः प्रागधुना त्वद्गुणविवशस्तवेश न स्मर्ता । आनन्दनिमग्नोऽग्रेऽप्यागस्करणं त्रिरस्य सह्यमिदम् ॥ १५८६ ॥

 अत्र त्रिरागस्करणं समर्थनीयम् , अस्फुटहेतुकत्वात् । तत्समर्थनं च भगवद्विस्मरणरूपैर्वाक्यार्थैर्निबद्धम् । तत्र प्रतिवाक्यार्थं विषयचलत्वादयस्त्रयो हेतवः पदार्थरूपाः । तवेत्यत्र ‘अधीगर्थ' इत्यादिना षष्ठी । न स्मर्तेत्यत्र अयमिति अहमिति वा सह्यमित्यत्र त्वयेति चाध्याहारः ॥

 यथावा--

 प्रह्लादिमबध्नास्त्वं मुग्धोऽतितराममूमुचः क-