पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
328
अलंकारमणिहारे

 कीर्त्यत्युक्तिर्यथा--

 त्वदुपाश्रितजनसमुदययशःपयोराशिवीचिविक्षुभिताः । ब्रह्माण्डालाबुगणा निमज्जनोन्मज्जनैः प्रविलुठन्ति ॥ १९६६ ॥

 इयं कीर्त्यत्युक्तिः । नन्वतिशयोक्तितोऽस्याः को भेद इति चेत् अतिशयोक्तावसदुक्तिमात्रं, अत्युक्तौ तु अतथ्यस्याद्भुतेति विशेषणादत्यन्तासदुक्तिरिति जानीहि । अतएव दण्डिना--

अनयोरनवद्याङ्गि स्तनयोर्जृम्भमाणयोः ।
अवकाशो न पर्याप्तस्तव बाहुलतान्तरे ॥
इति संभाव्यमेवैतद्विशेषाख्यानसंस्कृतम् ।
कान्तं भवति सर्वस्य लोकयात्रानुवर्तिनः ॥

इति । स्तनयोरतिपीवरत्ववर्णनं लोकसिद्धमित्येतादृशविशेषाख्यानेन उत्कर्षकथनेन अलंकृततया कान्तं रमणीयमेव भवतीत्युक्त्वा--

लोकातीत इवात्यर्थमध्यारोप्य विवक्षितः ।
योऽर्थस्तेनातितुष्यन्ति विदग्धा नेतरे जनाः ॥

इत्यभिधाय--

अल्पं निर्मितमाकाशमनालोच्यैव वेधसा ।
इदमेवंविधं भावि भवत्यास्स्तनमण्डलम् ॥
इदमयुक्तिरित्युक्तमेतद्गौडोपलालितम् ।

इत्यत्युक्तेरतिशयोक्तितो वैलक्षण्यं दर्शितम् ॥

 ननु च । उदात्तालंकारादत्युक्तेः को भेदः ‘वज्रशिलावाल' इत्यादिप्रागुपदर्शिततदुदाहरणे कविप्रतिभामात्रगोचरतया असंभावितायास्समृद्धेर्वर्णनेन वैलक्षण्याभावादितिचेत् अत्राहुः--'संप-