पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
84
अलङ्कारमणिहारे

 यथावा--

 जगतां जननि भवत्या क्रमादनालोकितौ यदि भवेताम् । नाकेशो वा सत्यं लोकेशो वाऽपि केशभूतौ स्तः ॥ १५५८ ॥

 हे जगतां जननि! नाकेशः इन्द्रो वा लोकेशः ब्रह्मा वा । ‘हिरण्यगर्भो लोकेशः' इत्यमरः । क्रमात् यथापूर्वमनुग्रहात् अनालोकितौ अकटाक्षितौ भवेतां यदि तदा केशभूतौ केशप्रायौ स्तः अतिवेलनिस्सारौ भवत इति भावः । पक्षे नाकेशशब्दो लोकेशशब्दश्च क्रमात् अनालोकितौ अविद्यमानौ ना लो वर्णौ ययोस्तौ अनालोकौ ‘शेषाद्विभाषा’ इति कप् । अनालोकौ कृतौ अनालोकितौ भवेतां यदि क्रमेण नाकेशशब्दो नावर्णेन लोकेशशब्दो लवर्णेन च विरहितौ चेदित्यर्थः । केशभूतौ केशशब्दतया निष्पन्नावित्यर्थः । अत्र विवक्षिते लक्ष्मीकटाक्षलक्षितत्वाभावप्रतिषेधे उत्तरवाक्यार्थस्य हेतुत्वम् ॥

 यथावा--

 यो भाति वासुदेवः प्रथते यश्चापि वामदेव इति । श्रौतस्सुमतो भेदोऽस्त्यनयोरभिदां वदन्न किं मूर्खः ॥ १५५९ ॥

 अनयोः वासुदेववामदेवयोः भेदः श्रौतः सुमतः ‘नारायणाद्रुद्रो जायते’ इत्यादिश्रुतिप्रसिद्धतया सर्वसम्मत इत्यर्थः । अनयोरित्येतन्मध्यमणिन्यायेनोभयतोऽन्वेति । अनयोः एवं भिन्नत्वेन श्रुतिप्रसिद्धयोः अभिदां अभेदं वदन् जनः मूर्खो न किं मूर्ख