पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
292
अलंकारमणिहारे

अथ विवृतोक्तिसरः (९२).


 विवतोक्तिश्श्लेषगूढं विवृतं कविना यदि ॥

 श्लेषेण गुप्तोऽर्थो यथाकथंचित्कविना स्वोक्त्या आविष्क्रियते चेत्सा विवृतोक्तिरित्यर्थः । इयमपि दीक्षितोपज्ञम् ॥

 यथा--

 एषा चरति सुखेन हि सुरभी रविजाप्रतीरजानुगता । पाल्या त्वयेत्यवादीदभिकृष्णं काऽपि गोपिका गोपम् ॥ १८९७ ॥

 एषा सुरभिः गौः ‘सुरभिर्गवि च स्त्रियाम् । वसन्तचैत्रयोः पुंसि त्रिषु सौम्यमनोज्ञयोः’ इति रत्नमाला । रविजायाः यमुनायाः प्रतीरजाः तरव इति यावत् । तेषु अनुगता सती सुखेन चरति तृणमिति शेषः । कबळयतीत्यर्थः । संचरतीति वा । त्वया पाल्या यथा अन्यत्र न यायात्तथा प्रतिपालनीयेत्यर्थः । हार्दोऽर्थस्तु-- सुरभिः सुगन्धिः । अनेनास्याः पद्मिनीजातित्वं सूचितम् । सौम्या मनोज्ञा वा । कोशस्तूक्तः। एष च अहमपीति भावः । कामपारवश्येनात्मन एव पारोक्ष्येण निर्देशः । न केवलमितरा एव महिलाः । किंत्वमहपीति चशब्दाभिप्रायः । रविजाप्रतीरे यमुनातटे जानुगता त्वद्रूपनिविष्टा सती । रतिसुखेन त्वया पाल्या प्रीणनीयेति यावत् । इति काऽपि गोपिका अभिकृष्णं कृष्णाभिमुखं अवादीत् । इदं परवञ्चनाय गुप्तस्याविष्करणम् । प्रतीयमानार्थान्तरेण कंचिद्गोपं