पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
77
काव्यलिङ्गसरः(६२)

 पदवाक्यरत्नाकरे तु एकशब्दोपात्तयोर्वाच्यार्थयोरिव शब्दरूपव्यङ्ग्यार्थस्यार्थरूपवाच्यार्थस्य चाभेदाध्यवसाय इत्युक्तम् । अयं हि तद्ग्रन्थः "आलंकारिकास्तु व्यञ्जनया वृत्त्या उपस्थितानां पदानामन्वयबुद्धौ क्वचित्तादात्म्येन क्वचिद्वाच्यवाचकभावेन पदार्थानुप्रवेशः । तथाहि--

"दया तितिक्षां सत्यं च युक्तं व्यक्तं ननु त्वया ।
अपवर्गव्यञ्जनानि कथं स्युर्मिमभूमिप ॥

 इत्यत्र भीमाभिधाने राजनि प्रकृते भीमभूमिपपदस्य व्यञ्जनालभ्यस्य तादात्म्यमारोप्य तस्मिन्नपवर्गव्यञ्जनानामासन्नसिद्धिसूचकानां दयातितिक्षादीनां प्रस्तुतानां ध्वनिप्रतीतपवर्गेतरस्वरान्यवर्णाभेदेनासंभवः कथं स्युरित्यनेन प्रतिपाद्यते" इत्यादि । अधिकं तु तत्रैवानुसंधेयम् । एवंच तादात्म्यं शाब्दिकानामिवालंकारिकाणामप्यभिमतमित्यत्र न कोऽपि संदेहः । अनया दिशा 'मूकीभावो विशिष्यते’ इत्याद्युदाहरणेष्वपि निर्वाहो द्रष्टव्यः ॥

 यथावा--

 स्याज्जातु नापयातो भवदाधारो हरे पयोनिधिराट् । अपराजिततां प्राप्तो निरहिततां चापि योधिराड्भवति ॥ १५५० ॥

 हे हरे ! भवदाधारः भवान् आधारः आश्रयः यस्य स तथाभूतः, तत्त्वं तु भवतः अधारः अधिकरणमिति । भवतस्समुद्रशायित्वादिति भावः । पयोनिधिराट् जलधिराजः जात्वपि अपयातः रणे अपयानं प्राप्तः पराभूतः न स्यात् । भवदाश्रितस्यापयानं न भवेदिति भावः । वस्तुतस्तु न आपयात इति