पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
65
काव्यार्थापत्तिसरः (‌६१)

इत्याकारकं शब्दं पुरस्कुरुतां स्वमुखभागे कुरुताम् । अयमपि मुरशब्दोऽपि मुर्मुरः मुर्मुर इति निष्पद्यमान इत्यर्थः । अत्र प्रबलतरसुरान्तरस्यैव तुषाग्नितुल्यतया शान्तौ मुरासुरस्याग्निनिभस्य शान्तिः कैमुतिकन्यायेन सिद्धा ॥

 यथावा--

 सकृदीक्षसेऽम्ब यं त्वं स एव कल्याणगुणगणनिधिश्चेत् । तव नित्यनिवासोऽयं तादृग्भवतीति विस्मयः कोऽत्र ॥ १५२६ ॥

 अत्र--

स श्लाघ्यस्स गुणी धन्यस्स कुलीनस्स बुद्धिमान् ।
स शूरस्स च विक्रान्तो यं त्वं देवि निरीक्षसे ॥

इत्यस्यार्थोऽनुसंहितः ॥

 यथावा--

 इन्दीवरमेव हरे विन्देच्छ्रुतिशिखरशेखरत्वं चेत् । त्वं तद्भजसीत्येतत्कस्य पुनर्विस्मयाय कल्पेत ॥ १५२७ ॥

 इन्दीवरमेव भगवत्सवर्णमेवेत्यभिप्रायः । श्रुतिशिखरशेखरत्वं कर्णावतंसत्वं वेदान्तवेद्यत्वं च ॥

 व्यवधायकोऽव्ययश्चेद्वधायकस्स्यात् क्षमो हिरण्यस्य । प्रह्लादस्य विपत्तौ वरहिततां प्रप्य धायकश्च भवेत् ॥ १५२८ ॥

 ALANKARA--III.
9