पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
274
अलंकारमणिहारे

 त्रिभुवनजननाय त्रिलोकीसर्जनाय कः पुरुषः पुमान् प्रगल्भेतेति प्रश्नः । किं नु ब्रूयामिति अजानत इवोत्तरम् । त्रिभुवनजनानां नायकः अधीशः पुरुषः ‘अथ पुरुषो ह वै नारायणोऽकामयत प्रजास्सृजेयेय’ इति श्रुतः भगवन्नारायणः प्रगल्भेतेत्युत्तरान्तरं च ॥

 यथावा--

 कान्ते प्रीतिं विदधात्वात्मन्ययमिति कृतां स्वदयितेन । पृच्छामेवोत्तरयद्विडम्बयन्तीव सस्मितं लक्ष्मीः ॥ १८६७ ॥

 अयं त्वद्वशवर्तीति साभिनयं स्वस्य निर्देशः । ते आत्मनि मनसि कां प्रीतिं विदधात्विति प्रश्नार्थः । कान्ते वल्लभे आत्मनि त्वयि विषये अयं त्वमिति भावः । प्रीतिं मम विदधातु इत्युत्तरार्थः । त्वद्विषयकप्रीत्या विना नान्या मम मनसि प्रीतिरपेक्षणीयेति भावः । अत्रापि प्रश्नोत्तरयोरभिन्नवाक्यनिबद्धत्वम् ॥

 यथावा ममैव रङ्गराजविलासे--

 मोदं वह सखि मे वद को दण्डधरो दशाननकुलस्य । इति काचिच्चतुरा निजपतिना पृष्टोत्तरं तदेवाह ॥ १८६८ ॥

 दशाननकुलस्य दण्डधरः क इति प्रश्नः कोदण्डधर इत्युत्तरं चाभिन्नवाक्यगतम् ॥

 यथावा--

 सौमित्रिणा दशास्यस्वसुर्मुखे ब्रूहि काऽसिना