पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
268
अलङ्कारमणिहारे

गात् । अत्र प्रश्नोत्तरयोरुभयोरपि निरभिप्रायता, यथाऽवस्थितार्थज्ञाननिवेदनपरत्वात् ॥

 यथावा--

 भगवद्भागवतार्चनहेतोस्तृणमपि न जातु वितरेयम् । इति यदि कृतः परः पण एष हि कृपणः कदर्यपर्यायः ॥ १८५४ ॥

 इति परः अतिशयितः पणः कृतो यदि येनैवं प्रतिज्ञा कृतेत्यर्थः । एष हि अयमेव कृपणः इतोऽप्यन्यः कः कृपण इति भावः । अमुमेव विशिनष्टि--कदर्येति । अर्यो वैश्यः ‘अर्यस्स्वामिवैश्ययोः' इति निपातितोऽयम् । कुत्सितश्चासावर्यश्च कदर्यः 'कोः कत्तत्पुरुषेऽचि’ इति कोः कदादेशः । तस्य पर्यायः स एवायं रूपान्तरमापन्न इति भावः । वैश्य एव निसर्गतः कृपणः तत्रापि कुत्सितत्वे तस्य कार्पण्यं किमु वक्तव्यमिति भावः । पक्षे पणः पणशब्दः कृतः कृवर्णात् आद्यादित्वात्पञ्चम्यास्तसिः । पर: अनन्तरभावी यदि एष एव कृपणः कृपणशब्दः कदर्यपर्यायः कदर्यशब्दपर्यायतया पठितः । ‘कदर्ये कृपणक्षुद्रकिंपचानमितंपचाः' इति । अत्र कः कृपण इति प्रश्न उन्नेयः । प्रश्नोत्तरयोर्द्वयोरप्यनाकूतत्वं च पूर्ववदेव । उपदर्शितचमत्कारस्तु विशेषः ॥

 तत्रैव निबद्धप्रश्नमुत्तरं यथा--

 गन्तव्यः कोऽहिगिरिर्मन्तव्यं किं वृषाद्रिपतिचरितम् । नन्तव्यः कोऽब्जाक्षो रन्तव्यं क्वैतदभिमते देशे ॥ १८५५ ॥