पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
273
उत्तरसर: (८६)

 यथावा--

 पुरुषः फणधरशिखरिणि कस्तूरीकृतललामको भाति । ब्रूहि सखे किं ब्रूयामुत्तरमत्रानुयोग एव स्यात् ॥ १८६४ ॥

 कः तु ऊरीकृतललामकः इति प्रश्नपक्षे छेदः । तुशब्दः प्रशंसायां भेदे वा । ‘तु पादपूरणे भेदे समुच्चयेऽवधारणे । पक्षान्तरे वियोगे च प्रशंसायां विनिग्रहे' इति मेदिनी । फणधरशिखरिणि एतेषु पुरुषेषु कः पुरुषः पुनः ऊरीकृतललामकः प्रशस्ततया भातीति प्रश्नः । कस्तूर्या कृतललामकः विरचितविशेषकः पुरुषो भगवान् श्रीनिवास एव भातीत्युत्तरं तदभिन्नं निबद्धम् । 'ललामं पुच्छपुण्ड्राश्वभूषाः प्राधान्यकेतुषु' इत्यमरः ॥

 यथावा--

 हरिणा द्विरसनकुलपतिगिरिधाम्नाऽनायि का निजं वक्षः। इति यः प्रश्नस्तस्य स्वयमुत्तरतां स एव बत धत्ते ॥ १८६५ ॥

 द्विरसनकुलपतिगिरिधाम्ना हरिणा निजं वक्षः का अनायीति प्रश्नः । नायिकाऽनायीत्युत्तरमभिन्नवाक्योद्गीर्णम् । नायिका दयिता श्रीः वक्षः अनायि प्राप्यतेत्यर्थः ॥

 यथावा--

 सत्यं ब्रूयात्पुरुषस्त्रिभुवनजननाय कः प्रगल्भेत । किंनु ब्रूयां पुरुषस्त्रिभुवनजननायकः प्रगल्भेत ॥ १८६६ ॥

 ALANKARA-- III.
35