पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
265
विशेषकसर: (८५)

 अत्र मुक्तानां भगवतश्च भेदतिरोधानाभावेऽपि चतुर्भुजत्वेन सादृश्याद्विशेषास्फुरणे प्राप्ते लक्ष्मीस्फुरदुरस्कत्वेन भगवतो विशेषस्फूर्तेर्विशेषकः ॥

 यथावा--

 सममसितासु स्वरुचा कमलादिषु नाथ दिव्यमहिलासु । सरसिजसौरभविभवाभावे पद्मा त्वयाऽपि दुरवगमा ॥ १८५० ॥

 अत्र भगवत्याः पद्मायाः स्वगुणत्यागपूर्वकभगवच्छ्यामलिमग्रहणरूपतद्गुणालङ्काररीत्या दिव्यमहिलान्तरसाधारणे नीलिमनि तद्धृतकमलसौरभेण विशेषस्फूर्तिरिति पूर्वस्माद्विशेषः । इमौ द्वावप्यलंकारौ दीक्षितोपक्रमे एव ॥

 प्राञ्चस्तु-- “भेदवैषम्ययोः स्फूर्तौ नालंकारद्वयं कल्प्यं किंतूक्तालंकाराभावमात्रं, भेदवैजात्यस्फुरणयोः स्वतस्सिद्धतया कविप्रतिभागोचरतामूलकवैचित्र्यविरहात् । न च मीलितसामान्यरीतिभ्यां भेदविशेषस्फूर्तौ तदपवादवर्णनकृतवैचित्र्यसद्भावादलंकारान्तरकल्पनं युक्तमिति वाच्यं, तावता वैचित्र्याभावतादवस्थ्यात्” इत्याहुः । पण्डितराजस्तु इमामनुमानेऽन्तर्भावयति स्म ॥

इत्यलंकारमणिहारे विशेषकसरः पञ्चाशीततमः.


 ALANKARA__III.
34