पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
243
रत्नावळीसरः (७७)

णानन्तरमेव हे नाथ! सुगुणमयः कारुण्यवात्सल्यादिगुणप्रचुरः त्वं कालिका मेघरेखा सेव शीतला तया दृशा ध्यातुः मे तीव्रं उग्रं भवदवं शयम । तीव्रं शयमेति वा योजना । अत्र ‘अयोध्या मधुरा’ इत्यादिप्रसिद्धस्य पुरीसप्तकस्य किंचिद्वैकल्येन क्रमातिक्रमेण च वर्णनम् ॥

 यथावा--

 शुभभा रतीशजननी जलधिभवा नीरजातवनभवना । क्रोधवशचीरवासश्शापध्वस्तेन्द्रविभवदा जयतात् ॥ १८१० ॥

 अत्र पुराणादौ सहपठितानामपि भारतीभवानीशचीनां क्रमप्रसिद्धिरहितानां न्यसनम् ॥

 यथावा--

 विधिवामदेववनिताविनुतौ सुभगौ तमोविजयनिपुणौ । चरणौ मूर्ध्नि निधत्तां ममाब्धिजा बालिकाऽतिसुकुमारौ ॥ १८११ ॥

 अत्र--

वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः ।
कात्यायनो गौतमश्च सुयज्ञो विजयस्तथा ॥

 इति प्रसिद्धसहपाठानामपि क्रमप्रसिद्धिविधुराणां वामदेवगौतमविजयजाबालीनां चतुर्णां वर्णनम् ॥

इत्यलंङ्कारमणिहारे रत्नावळीसरः सप्तसप्ततितमः.