पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
241
रत्नावळीसरः (७७)

 प्रलयसरस्वति वटदळशयितस्त्वमदीदृशस्स्वमहिमानम् । मार्कण्डेयमुनेश्श्रुतिसुभगङ्गेयं पुरा फणिगिरीन्दो ॥ १८०६ ॥

 इदमुपाख्यानमरण्यपर्वणि प्रसिद्धम् । अत्र ‘इमं मे गङ्गे यमुने सरस्वति' इति संबुद्ध्यन्ततया क्रमेण श्रुतौ पठितानां गङ्गायमुनासरस्वतीनां सर्वात्मना व्युत्क्रमेण न्यसनं पूर्वोभ्यो विशेषः ॥

 यथावा--

 दुरितोपसंहृतिचणा रविमर्शविकासिपद्मगर्भेन्धे । तटगान्प्रति मुखरमुखभ्रमरा सौस्नातिकी वृषाद्रिनदी ॥ १८०७ ॥

 रवेः मर्शः स्पर्शः तत्करस्पर्श इति यावत् । तटगान् तीरस्थान् प्रति सौस्नातिकी सुस्नानप्रष्टी ‘पृच्छतौ सुस्नातादिभ्यः' इति ठक् । सुस्नातान् पृच्छतीति विग्रहः । अत्र 'मुखं प्रतिमुसं गर्भस्सावमर्शोपसंहृतिः ’ इति प्रसिद्धक्रमपाठानां मुखादीनां पञ्चानां नाटकसन्धीनां सर्वात्मना व्युत्क्रमेण न्यसनम् । गम्योत्प्रेक्षासंकीर्णमिति च विशेषः ॥

 यमनियमासनदक्षप्राणायामा हरे भवत्पारिषदाः । प्रत्याहरन्ति यमभटगृहीतमपि नामधारणादेव ॥ १८०८ ॥

 हे हरे ! अनेन--

ब्रह्माणमिन्द्रं रुद्रं च यमं वरुणमेवच ।
प्रसह्य हरते यस्मात्तस्माद्धरिरितीर्यते ॥

 ALANKARA--III.
31