पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
46
अलङ्कारमणिहारे

शोभनाशोभनसमुच्चयः । शोभनाशोभनानामित्यत्र कर्मधारय आश्रितः । न द्वंद्वः । सहचरभिन्नत्वदोषापत्तेः ॥

 एवमशोभनशोभनानामप्येककार्यजननार्थमापततां समुच्चयस्संभवति ॥

 यथावा--

 काव्यं त्वच्चरितमयं भव्यभवन्नामकोमलं गीतम् । तिर्यक्त्वमपि गिरौ तव पर्याप्तं श्रेयसे श्रियःकान्त ॥ १४१५ ॥

 अत्र 'काव्यालापांश्च वर्जयेत् । न च रक्तो विरावयेत्' इत्यादिप्रमाणैः काव्यगीतादीनि स्वभावतोऽशोभनान्यपि विशेषणबलाच्छोभनानि समुच्चितानि । तव गिरौ तिर्यक्त्वं त्वद्गिर्यधियरणकं तिर्यक्त्वमित्यर्थः॥

 यथावा--

 त्वन्निध्यानजमश्रु त्वद्ध्यानजमहिगिरीश यज्जाड्यम् । त्वन्नामकथनजन्यं सगद्गदत्वं च सद्गतेस्सरणिः ॥ १४९६ ॥

 अत्राश्रुप्रभृतयो निसर्गतोऽशोभना अपि भेदकमहिम्ना शोभनाः ॥

 केचित्तु द्रव्यजात्योरपि समुच्चयं मेनिरे । स च विच्छित्तिविशेषविरहादस्माभिरुपेक्ष्यते ॥

इत्यलंकारमणिहारे समुच्चयसरस्सप्तपञ्चाशः.