पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
258
अलङ्कारमणिहारे

 प्राचां मते त्वेवं लक्षणम्--

 वस्तुतुल्येन लिङ्गेन निजेनागन्तुकेन वा । पिधीयते वस्तुना चेन्मीलितं तदुदाहृतम् ॥

 यत्र प्रबलेन केनचिद्वस्तुना स्वाभाविकेनागन्तुकेन वा स्वनिगूह्यवस्त्वन्तरसाधारणेन स्वगतेन तुल्येन लिङ्गेन चिह्लेन वस्त्वन्तरं पिधीयते निगूह्यते तत्रोभयत्रापि मीलितं नामालंकारः । वस्तुद्वयस्य लक्षणसाम्यात्तयोः केनचिद्बलीयसा तदन्यस्य स्वरूपतिरोधानं मीलितमिति निष्कर्षः । न चात्र ‘ताटङ्कवज्ररुचिभर’ इत्यादिवक्ष्यमाणात्सामान्यान्न वैलक्षण्यमिति वाच्यं, यत्र वस्तुद्वयस्य लिङ्गसाम्ये सति तयोर्मध्ये केनचिद्वलिना तदन्यस्वरूपमेव तिरोधीयते तत्र मीलितं; यत्र तु स्वरूपप्रतीतावपि गुणसाम्याद्भेदतिरोधानं तत्र सामान्यमिति वैलक्षण्यात् ॥

 यथा--

 काकुत्स्थस्य निसर्गादरुणिमकान्ते विलोचनयुगान्ते । क्रोधोदयं नदीनां नाथो नाविददतश्चिरं स्तब्धः ॥ १८३८ ॥

 यथावा--

 लक्ष्म्याः कपोलफलके निसर्गगौरे हिरण्यवर्णायाः । प्रणयाद्रोषो योऽजन्यथोक्षजेनापि स किल नाज्ञायि ॥ १८३९ ॥

 यथावा--

 स्मितललितं तव वदनं स्वत एव विकासि-