पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
21
परिवृत्त्यलङ्कारसरः (‌५४)

पापकृत्याम्’ इति श्रुत्यर्थानुवादिनीति च पूर्वोदाहरणेभ्यो वैलक्षण्यम् ॥

 दीक्षितास्तु— इमं समपरिवृत्तिं नाद्रियन्ते, किंत्वसमपरिवृत्तिमेव । तथाच तदीयं परिवृत्तिलक्षणं— ‘परिवृत्तिर्विनिमयो न्यूनाभ्याधकयोर्मिथः’ इति ॥

 तृतीयपरिवृत्तिर्यथा--

 अष्टाङ्गयोगभूम्ना नाथ षडङ्गेन वा प्रपदनेन । त्वत्तोऽपवर्गदातुः केचित्क्रीणन्ति हन्त कैवल्यम् ॥

 अत्राष्टाङ्गयोगषडङ्गप्रपदनाभ्यामधिकाभ्यां न्यूनस्य कैवल्यस्य परिवृत्तिः । कैवल्यं केवलात्मानुभवः ॥

 यथावा--

 दारागारापत्यश्रीराज्यादिं समर्प्य विभवं ते । वेंकटगिरिपरिबृढ तव कैंकर्यं केऽपि हन्त विन्दन्ति ॥ १४४६ ॥

 अत्राप्यधिकेन राज्यादिविभवेन न्यूनस्य कैंकर्यस्य परिवृत्तिः । इदं ‘सर्वं परवशं दुःखम्’ इति लोकदृष्ट्या कैंकर्यस्य न्यूनतामभिसंधायोदाहृतम् । वस्तुतत्सु दारागारादिविभवापेक्षया भगवत्कैंकर्यस्य ज्यायस्तया न्यूनेनाधिकपरिवृत्तेर्वक्ष्यमाणाया एवेदमुदाहरणं संमन्येरन् ब्रह्मवेदिनः ॥

 अणुतरमात्मानं त्वयि फणिगिरिनाथार्पयन्त इह सन्तः । महतोऽपि महान्तं त्वां विहितोपाया वितन्वते क्रीतम् ॥ १४४७ ॥