पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
30
अलङ्कारमणिहारे

 यथावा--

 वित्तं वृत्तमिति द्वे भवदीयैर्वृत्तमेव रक्ष्यमिह । न तु वित्तमैति याति च तदेतयोर्विवृत एव ननु भेदः ॥ १४६५ ॥

 नन्विति भगवत आमन्त्रणे । तत् वित्तं एैति आयाति । याति गच्छति च । एतयोः वित्तवृत्तयोः भेदः विवृत एव ।

वृत्तमेव सदा रक्षेद्वित्तमायाति याति च ।
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः ॥

 इति स्मरद्भिर्मुनिभिर्वैलक्षण्यं व्याख्यातमेवेत्यर्थः । तयोः वित्तवृत्तशब्दयोः विवृत एव वि वृ इति वर्णाभ्यामेव, सार्वविभक्तिकस्तसिः । भेदः तावदेव वैलक्षण्यं अन्यवर्णतौल्यादित्यर्थोऽपि चमत्कारी । अत्र न तु वित्तमिति व्यावृत्तेश्शाब्दत्वेऽपि उपपादितचमत्कारातिशयपोषिततया भवत्येव परिसंख्यालङ्कारः अत्रोदाहरणे स्मृतिवचनगृहीतवृत्तवित्तशब्दयोः वैपरीत्येन ग्रहणं विवृत एव भेद इत्युपपादितचमत्कारानुरोधेनेति ध्येयम् ॥

 यथावा--

 शरणागतमेनं मां यदि गमयसि नायकं स्वमथ मधुमथनः । नायकमयमपि परमभिगमयेदव्यास्त्वमेव तत्किं तेन ॥ १४६६ ॥

 हे श्रीः! शरणागतं एनं मां स्वं निजं नायकं वल्लभं भगवन्तं गमयसि प्रापयसि यदि अथ अयं मधुमथनोऽपि परं स्वस्मादन्यं नायकं नाथं अभिगमयेत् स्वयं न रक्षेत् किंतु विष्टिभारमिवान्यं प्रापयेदिति भावः । संभावनायां लिङ् । तत् तस्मात्