पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
28
अलङ्कारमणिहारे

यथाऽग्निरुद्धतशिखः कक्षं दहति सानिलः ।
तथा चित्तस्थितो विष्णुर्योगिनामखिलाशुभम् ॥
अयं हि कृतनिर्वेषो जन्मकोट्यंहसामपि ।
यद्व्याजहार विवशो नाम स्वस्त्ययनं हरेः ॥

 इत्यादिप्रमाणान्यत्रानुसंधेयानि । शेषतयेत्यत्र शे षतयेति पदद्वयम् । शे शकारे षतया षकारतया शकारस्थाने षकारन्यासादिति यावत् । निर्वेशः निर्वेशशब्दः निर्वेषशब्दो भवतीति विच्छित्तिविशेषोप्यनुसंधेयः ॥

 यथावा--

 श्रीरजनिविधौ भगवति नीरजनयने विदोषमवति भुवम् । रजनिमुख एव नितरामजनि जनानां प्रदोषताख्यातिः ॥ १४६२ ॥

 श्रीः लक्ष्मीरेव रजनिः रात्रिः तस्याः विधौ चन्द्रमसीत्यर्थः

 यथावा--

 अवति हरे त्वयि भुवनं विपत्तिशब्दोऽपदातिसैन्येऽभूत् । अश्रावि कृछ्रशब्दः प्रायश्चित्तप्रसङ्ग एव जनैः ॥ १४६३ ॥

 इत्यादौ । विपत्तिशब्दः विपद्वार्ता । विगताः पत्तयो यस्मिंस्तत् विपत्ति विपत्तितिशब्दः । कृछ्रं कष्टं पराकादिकृछ्रं चेत्यर्थः । 'यस्मिन् शासति वसुमतीपाकशासने महानसेषु सन्तापः' इत्यादिपरकीयप्रबन्धेषु च ।

 अत्र हि प्रथमान्तार्थः कविप्रतिभया एकीकृत इति तद्द्वारा तत्प्रतियोगिव्यावृत्तिर्निर्मिता । एवञ्च ‘यद्यस्ति तव दिदृक्षा'