पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
210
अलंकारमणिहारे

यस्स्यात् । युक्तोऽयमहिगिरीश्वर क्रमोऽत्र परतस्तु गुरुरपि लघुश्च स्यात् ॥ १७५५ ॥

 हे अहिगिरीश्वर! अग्रे परार्थ्ये ‘परार्थ्याग्रप्राग्रहरप्राग्र्याग्र्याग्रीयमग्रियम्' इत्यमरः । कस्यचिद्वा यस्यकस्यापि वर्णस्य ब्राह्मणादेः भवतः पादे चरणे यः संयोगः प्रपत्तिकृतस्संबन्धः स्यात् । अयं अत्र अस्मिन् लोके युक्तः उचितः क्रमः श्लाघनीया परिपाटिः ‘शक्तौ चरणविक्षेपे परिपाट्यामपि क्रमः’ इति रत्नमाला । अयं क्रमः युक्तः इति वा योजना । परतस्तु त्वदितरस्मिन् देवे संबन्धस्तु गुरुरपि श्रमाधिक्येन महानपि लघुः अल्पश्च स्यात् । चशब्दोऽवधारणे । अश्लाघ्य एव भवेदित्यर्थः । पक्षे पादे पद्यचतुर्थांशे अग्रे आदौ भवतः विद्यमानस्य कस्यचिद्वा यस्यकस्यापि वा वर्णस्य ककारादेरक्षरस्य यस्संयोगः 'हलोऽनन्तरास्संयोगः’ इत्युक्तलक्षणं संयुक्तत्वं स्यात् भवेत् । युक्तः संयुक्तः अयं संयोगः क्रमः क्रमसंज्ञकः । अत्र अस्मिन् क्रमसंज्ञके वर्णे परतस्तु परत्र विद्यमाने तु गुरुरपि 'संयोगे गुरु’ इत्युक्तलक्षणसंयुक्तवर्णपरकत्वहेतुकगुरुत्वशाली पूर्ववर्णोऽपि लघुश्च ‘हृस्वं लघु’ इत्युक्तलक्षणलाघवशाल्यपि स्यात् । लघुश्चेत्यनेन क्वचिदेवेति ज्ञाप्यते । यथोक्तं--

पादादाविह वर्णस्य संयोगः क्रमसंज्ञकः ।
परस्थितेन तेन स्थाल्लघुताऽपि क्वचिद्गुरोः ॥

 इति । यथा अत्रैव पद्ये चतुर्थपादादिमवर्णे संयोगरूपे विद्यमानेऽपि तत्पूर्ववर्णस्य लघुत्वमवश्यमेष्टव्यम् । 'अल्पव्ययेन सुन्दरि ग्राम्यजनो मृष्टमश्नाति' इतिवत् । अन्यधा छन्दोभङ्गादिति