पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
13
पर्यायालङ्कारसरः (‌५३)

 इदं स्वस्मिन्नेव भगवतो भूयसी कृपेत्यभिमन्यमानस्य कवेर्वचनम् । अत्र करुणाया उत्तरोत्तरमाधारसङ्कोचात्सङ्कोचपर्यायोऽयम् ॥

 यथावा

 परमेष्ठिपदान्महतो गिरिशजटाजूटकोटरे लग्ना । अरविन्दवासिनि ततो लीना मन्दस्मितेऽम्ब तव गङ्गा ॥ १४३० ॥

 अत्र गङ्गाया उत्तरोत्तरमाधारसङ्कोचः । अतिशयोक्त्यनुप्राणितत्वमुभयत्र तुल्यम् । पूर्वमुदाहरणमुत्प्रेक्षाशिरस्कं, इदं तु वक्ष्यमाणमीलितशिरस्कमिति भिदा ॥

 विकासपर्यायो यथा--

 अम्ब यदैश्वर्यं त्वयि संबन्धात्तव तदम्बुजाक्षेऽपि । संबद्धं किं बहुना त्र्यम्बकमुखसुरकदम्बकेऽ पि ततः ॥ १४३१ ॥

 अम्बुजाक्षे भगवति श्रीनिवासे । अत्रैश्वर्यस्य पूर्वपूर्वाधारापरित्यागेनैवाधारान्तरसंक्रमणम् । विकासपर्यायोऽयम् ॥

 यथावा--

 वक्षस्येवैक्ष्यत ते कौस्तुभसौवस्तिके कठोरत्वम् । एतर्हि पातकान्मम चेतस्यपि दैत्यशातनोदीतम् ॥ १४३२ ॥