पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
209
मुद्रासरः (७६)

कमलायाः श्रियः अपाङ्गाः कटाक्षाः अमून् तापान् घ्नन्ति । तुशब्दोऽवधारणे ‘स्युरेवंतुपुनर्वैवेत्यवधारणवाचकाः' इत्यमरः । घ्नन्त्येवेत्यर्थः । अतस्ते न चिरं स्थास्यन्तीति भावः । अत्र केकिंस्तुघ्नन्तीत्यानुपूर्व्या अर्थवन्निरर्थकपदैकदेशोभयसमुदायरूपया किंस्तुघ्नेति करणनामसूचनम् ॥

 कल्याणगुणस्यूतां कान्त्याश्लेषेण सन्ततं स्फीताम् । तनुतां हृद्यां जगतां माताऽलंकरणमालिकामेताम् ॥ १७५३ ॥

 जगतां माता श्रीः कल्याणगुणैः सुवर्णतन्तुभिः पक्षे मङ्गळैः श्रियः गुणैः सौशील्यवात्सल्यादिभिः स्यूतां कान्तेः आश्लेषेण पक्षे कान्त्या ‘अत्युज्ज्वलत्वं बन्धस्य काव्ये कान्तिरितीष्यते' इत्युक्तलक्षणेन श्लेषेण ‘मिथस्संश्लिष्टपदता श्लेष इत्यभिधीयते' इत्युक्तलक्षणेन च कव्योत्कर्षहेतुभूतेन गुणेन स्पीतां एतां अलंकरणमालिकां भूषणमालात्वेनाध्यवसितां स्तुतिं हृद्यां वक्षस्स्थां हृदयप्रियां च तनुताम् । अत्र अलंकरणमालिकामिति पदेन अस्या स्तुतेः बवबालवादिकरणमालानामघटितत्वरूपसूच्यार्थसूचनम् ॥

 अस्याः स्तुतेरयमन्तिमः श्लोकः--

 एषा महिशूरेश्वरकृष्णक्ष्मापालरत्नवंशगुरोः । उदिता कृतिर्विजयतां श्रीकृष्णब्रह्मतन्त्रपरकालात् ॥ १७५४ ॥

 यथावा--

 संयोगोऽग्रे पादे भवतो वर्णस्य कस्यचिद्वा

 ALANKARA--III.
27