पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
207
मुद्रासरः (७६)

युल्लसनम् । षट्पदस्य शरणागतिमन्त्रस्य षट्पदानां भ्रमराणां च उल्लसनम् । अन्यत्सुगमम् । अत्र दयितैतु ललितेत्यर्थवन्निरर्थकपदैकदेशसमुदायेन तैतुलकरणनामसूचनम् ॥

 शिशिरमयूखावरजं वशितहयग्रीवममृतसागरजम् । भजतां भवभरतापं नयतां नः किमपि धाम तल्लोपम् ॥ १७४६ ॥

 शिशिरमयूखः अवरजः यस्य तत्, भवभरतापं लोपं नयतामित्यन्वयः । अत्र सागरजमित्यनर्थकेन पदैकदेशेन गरजकरणनाम सूचितम् ॥

 कश्चित् वणिग्जन इव न्यासधनी मौग्ध्यमम्ब तव वीक्ष्य । त्वयि विक्रीयाणुतमं स्वमहो लभते महाविभूतिं त्वत् ॥ १७४७ ॥

 न्यासधनी भरन्यासधनवान् न्यासरूपधनवांश्च । न्यासो नाम केनचित् रक्षणायान्यवशे उपनिहितं वस्तु ‘पुमानुपनिधिर्न्यासः' इत्यमरः । न्यस्यत इति न्यासः कर्मणि घञ् । मौगध्यं सौन्दर्यं मौढ्यं च अणुतमं अणीयस्स्वरूपं अत्यल्पं च । स्वं आत्मानं धनं च । विक्रीय विनिमितं कृत्वा च महाविभूतिं श्रीनिवासं महतीं सम्पदं च लभते । अत्र वणिग्जेत्यनर्थकेन पदैकदेशेन वणिग्जकरणनामसूचनम् ॥

 भुवनावननिर्निद्रा सवनाशननाथकृतनुतिकृपार्द्रा । धुवतात्काचिन्मुद्रा भवतापं भव्यदायिनी भद्रा ॥ १७४८ ॥