पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
203
मुद्रासरः (७६)

 यथावा--

 हारसमेतो भोगी राहोः कालो रविप्रवेकेषु । गगनचराणां वारेष्वास्तेऽन्तर एष सन्ततमरिष्टः ॥

 हारेण वैजयन्तीरूपेण समेतः भोगी निरतिशयभोगवान् भूम्नि प्रशंसायामतिशयने वा मत्वर्थीयः । राहोः कालः शत्रुः भगवान् रविप्रवेकेषु आदित्यादिषु गगनचराणां दिविषदां ग्रहाणां च वारेषु समूहेषु वासरेषु च । अन्तर: अन्तस्स्थितः 'य एषोऽन्तरादित्ये । य आदित्ये तिष्ठन्नादित्यादन्तरः । सर्वान्तरः' इत्यादिश्रुतेः । आस्ते । एषः सर्वान्तर्यामितयाऽवस्थितोऽपि संततं नित्यं रिष्टं अशुभं तन्नास्त्यस्येत्यरिष्टः अपहतपाप्मेत्यर्थः । सर्वान्तर्यामित्वेऽपि तद्गतदोषगन्धासंस्पृष्ट इति भावः । अत्रादित्यादिवासरेषु राहुकालहारसमेतोभोगीति कचटादिवर्णज्ञाप्यसंख्याक्रमेणाष्टमद्वितीयाद्यर्धयामपरिमाण आस्ते । तद्यथा रविवारे अष्टमोऽर्धयामो राहुः कालः । इन्दुवारे द्वितीयोऽर्धयामस्स इत्यादि द्रष्टव्यम् । स च संततमरिष्टः कार्येष्वशुभद इति ज्योतिश्शास्त्रमर्यादायास्सूच्यायास्सूचनम् ॥

 यथावा--

 नतसमनवनिर्निद्रां नलिनेक्षणहृदयवसतिमक्षुद्राम् । कामपि करुणामुद्रां पथ्यामार्यां श्रये भद्राम् ॥ १७३६ ॥

 अत्र पथ्यामार्यामिति पदाभ्यामर्थवद्भ्यामस्य पद्यस्य--

त्रिष्वंशकेषु पादो दलयोराद्येषु दृश्यते यस्याः ।
पथ्येति नाम तस्याश्छन्दोविद्भिस्समाख्यातम् ॥